Skip to main content

Word for Word Index

abhibhūya
superando — Bhagavad-gītā 14.10
adhaḥ
para baixo — Bhagavad-gītā 14.18, Bhagavad-gītā 15.1, Bhagavad-gītā 15.2, Bhagavad-gītā 15.2, ŚB 1.7.37, ŚB 2.5.36, ŚB 3.30.10, ŚB 4.25.45, ŚB 4.29.9, ŚB 6.7.14, ŚB 7.3.4
adhigacchati
é promovido. — Bhagavad-gītā 14.19
aham
Eu — Bhagavad-gītā 11.53, Bhagavad-gītā 11.54, Bhagavad-gītā 14.3, Bhagavad-gītā 14.4, ŚB 6.16.51
Eu sou — Bhagavad-gītā 14.27
aikāntikasya
última — Bhagavad-gītā 14.27
ajñāna-jam
produzido da ignorância — Bhagavad-gītā 14.8
ajñānam
contra-senso — Bhagavad-gītā 14.16
contra-senso — Bhagavad-gītā 14.17
amalān
puros — Bhagavad-gītā 14.14
amṛtam
néctar — Bhagavad-gītā 13.13, Bhagavad-gītā 14.20, ŚB 5.12.2, ŚB 6.18.14
amṛtasya
do imortal — Bhagavad-gītā 14.27
anagha
ó impecável. — Bhagavad-gītā 14.6
anupaśyati
vê corretamente — Bhagavad-gītā 14.19
anyam
outro — Bhagavad-gītā 14.19
anāmayam
sem nenhuma reação pecaminosa — Bhagavad-gītā 14.6
apamānayoḥ
e desonra — Bhagavad-gītā 14.22-25
sarge api
mesmo na criação — Bhagavad-gītā 14.2
aprakāśaḥ
escuridão — Bhagavad-gītā 14.13
apravṛttiḥ
inatividade — Bhagavad-gītā 14.13
apriyaḥ
e ao indesejável — Bhagavad-gītā 14.22-25
ari
e inimigos — Bhagavad-gītā 14.22-25
arjunaḥ uvāca
Arjuna disse — Bhagavad-gītā 1.21-22, Bhagavad-gītā 1.28, Bhagavad-gītā 2.4, Bhagavad-gītā 2.54, Bhagavad-gītā 3.1, Bhagavad-gītā 3.36, Bhagavad-gītā 4.4, Bhagavad-gītā 5.1, Bhagavad-gītā 6.33, Bhagavad-gītā 6.37, Bhagavad-gītā 8.1, Bhagavad-gītā 10.12-13, Bhagavad-gītā 11.1, Bhagavad-gītā 11.15, Bhagavad-gītā 11.36, Bhagavad-gītā 11.51, Bhagavad-gītā 12.1, Bhagavad-gītā 13.1-2, Bhagavad-gītā 14.21, Bhagavad-gītā 17.1, Bhagavad-gītā 18.1, Bhagavad-gītā 18.73, ŚB 1.7.22, ŚB 1.15.5
dehe asmin
neste corpo — Bhagavad-gītā 14.11
ativartate
transcende. — Bhagavad-gītā 6.44, Bhagavad-gītā 14.21
atītaḥ
tendo transcendido — Bhagavad-gītā 14.21
guṇa-atītaḥ
transcendental aos modos da natureza material — Bhagavad-gītā 14.22-25
atītya
transcendendo — Bhagavad-gītā 14.20
avatiṣṭhati
permanece — Bhagavad-gītā 14.22-25
avyabhicāreṇa
sem falta — Bhagavad-gītā 14.26
avyayam
eterna. — Bhagavad-gītā 14.5
avyayasya
do imperecível — Bhagavad-gītā 14.27
aśamaḥ
incontroláveis — Bhagavad-gītā 14.12
aśma
pedra — Bhagavad-gītā 6.8, Bhagavad-gītā 14.22-25, ŚB 4.24.49, ŚB 7.13.40
aśnute
goza. — Bhagavad-gītā 14.20
badhnāti
condiciona — Bhagavad-gītā 14.6
śrī-bhagavān uvāca
a Suprema Personalidade de Deus disse — Bhagavad-gītā 2.2, Bhagavad-gītā 2.11, Bhagavad-gītā 2.55, Bhagavad-gītā 3.3, Bhagavad-gītā 4.1, Bhagavad-gītā 6.40, Bhagavad-gītā 8.3, Bhagavad-gītā 9.1, Bhagavad-gītā 10.1, Bhagavad-gītā 10.19, Bhagavad-gītā 11.5, Bhagavad-gītā 11.47, Bhagavad-gītā 11.52, Bhagavad-gītā 12.2, Bhagavad-gītā 14.1, Bhagavad-gītā 14.22-25, Bhagavad-gītā 15.1, Bhagavad-gītā 16.1-3, Bhagavad-gītā 17.2, ŚB 3.16.2, ŚB 3.18.10, ŚB 3.25.32, ŚB 3.26.10, ŚB 3.27.21, ŚB 3.31.1, ŚB 4.30.8, ŚB 5.3.17, ŚB 6.4.43, ŚB 6.9.47, ŚB 7.9.52, ŚB 7.10.11, ŚB 7.10.18
bhakti-yogena
pelo serviço devocional — Bhagavad-gītā 14.26, ŚB 3.25.43, ŚB 3.32.34-36, ŚB 7.1.27
bharata-ṛṣabha
ó principal dos descendentes de Bharata. — Bhagavad-gītā 14.12
bhavataḥ
desenvolvem-se — Bhagavad-gītā 14.17