Skip to main content

Word for Word Index

abhimukhāḥ
rumo a — Bhagavad-gītā 11.28
abhivijvalanti
e estão queimando. — Bhagavad-gītā 11.28
abhyadhikaḥ
maior — Bhagavad-gītā 11.43
abhāṣata
começou a falar. — Bhagavad-gītā 11.14
acaram
e o inerte — Bhagavad-gītā 11.7
acarasya
e inerte — Bhagavad-gītā 11.43
acyuta
ó infalível — Bhagavad-gītā 11.41-42
adbhuta
maravilhosas — Bhagavad-gītā 11.10-11, ŚB 1.18.17, ŚB 4.9.65
adbhutam
maravilhosa — Bhagavad-gītā 11.20
adhyayanaiḥ
ou estudo védico — Bhagavad-gītā 11.48
adhyātma
espiritual — Bhagavad-gītā 11.1
adya
imediatamente — Bhagavad-gītā 11.7
adṛṣṭa
que você não viu — Bhagavad-gītā 11.6
adṛṣṭa-pūrvam
nunca vista antes — Bhagavad-gītā 11.45
agniḥ
fogo — Bhagavad-gītā 11.39, ŚB 1.2.24
aham
eu. — Bhagavad-gītā 11.23
eu — Bhagavad-gītā 11.41-42, Bhagavad-gītā 11.44, Bhagavad-gītā 11.46, ŚB 1.3.44, Śrī īśopaniṣad 16
Eu — Bhagavad-gītā 11.48
Eu — Bhagavad-gītā 11.53, Bhagavad-gītā 11.54, Bhagavad-gītā 14.3, Bhagavad-gītā 14.4, ŚB 6.16.51
yogam aiśvaram
inconcebível poder místico. — Bhagavad-gītā 11.8
aiśvaram
divina — Bhagavad-gītā 11.3
rūpam aiśvaram
forma universal. — Bhagavad-gītā 11.9
ajānatā
sem conhecer — Bhagavad-gītā 11.41-42
kamala-patra-akṣa
ó pessoa de olhos de lótus — Bhagavad-gītā 11.2
akṣaram
o infalível — Bhagavad-gītā 11.18
imperecível — Bhagavad-gītā 11.37
ambara
roupas — Bhagavad-gītā 11.10-11
ambu-vegāḥ
ondas das águas — Bhagavad-gītā 11.28
amita-vikramaḥ
e força ilimitada — Bhagavad-gītā 11.40
amī
todos estes — Bhagavad-gītā 11.21, ŚB 5.11.11
estes — Bhagavad-gītā 11.26-27
todos estes — Bhagavad-gītā 11.28
dīpta-anala
fogo ardente — Bhagavad-gītā 11.17
kāla-anala
o fogo da morte — Bhagavad-gītā 11.25
ananta-rūpam
forma ilimitada — Bhagavad-gītā 11.16
ananta
ilimitadas — Bhagavad-gītā 11.19, ŚB 6.16.20
ilimitados — Bhagavad-gītā 11.19
ó ilimitado — Bhagavad-gītā 11.37, ŚB 3.15.46, ŚB 4.9.11
ananta-rūpa
ó forma ilimitada. — Bhagavad-gītā 11.38
ananta-vīrya
potência ilimitada — Bhagavad-gītā 11.40