Skip to main content

Word for Word Index

abhyāsa-yoga
pela prática — Bhagavad-gītā 8.8
acalena
sem que ela se desvie — Bhagavad-gītā 8.10
acintya
inconcebível — Bhagavad-gītā 8.9
adhibhūtam
a manifestação material — Bhagavad-gītā 8.1
a manifestação física — Bhagavad-gītā 8.4
adhidaivam
os semideuses — Bhagavad-gītā 8.1
adhidaivatam
chamado adhidaivaBhagavad-gītā 8.4
adhiyajñaḥ
o Senhor do sacrifício — Bhagavad-gītā 8.2
a Superalma — Bhagavad-gītā 8.4
adhyātmam
o eu — Bhagavad-gītā 8.1, Bhagavad-gītā 8.3
agniḥ
fogo — Bhagavad-gītā 4.37, Bhagavad-gītā 6.1, Bhagavad-gītā 8.24, Bhagavad-gītā 9.16, Bhagavad-gītā 18.48, ŚB 1.13.24, ŚB 1.14.18, ŚB 2.1.29, ŚB 2.5.11, ŚB 3.6.12, ŚB 3.12.11, ŚB 3.24.6, ŚB 3.25.42, ŚB 3.26.12, ŚB 4.15.13, ŚB 4.22.57, ŚB 6.3.14-15, ŚB 7.3.4, ŚB 7.9.48, ŚB 7.15.54
aham
Eu sou — Bhagavad-gītā 7.11, Bhagavad-gītā 7.17, Bhagavad-gītā 8.14, Bhagavad-gītā 10.2, Bhagavad-gītā 10.20, Bhagavad-gītā 10.21, Bhagavad-gītā 10.21, Bhagavad-gītā 10.24, Bhagavad-gītā 10.25, Bhagavad-gītā 10.28, Bhagavad-gītā 10.29, Bhagavad-gītā 10.30, Bhagavad-gītā 10.30, Bhagavad-gītā 10.31, Bhagavad-gītā 10.32, Bhagavad-gītā 10.33, Bhagavad-gītā 10.33, Bhagavad-gītā 10.34, Bhagavad-gītā 10.35, Bhagavad-gītā 10.35, Bhagavad-gītā 10.36, Bhagavad-gītā 10.39, Bhagavad-gītā 15.15, Bhagavad-gītā 15.18, ŚB 3.9.42, ŚB 3.16.6
Eu (Kṛṣṇa) — Bhagavad-gītā 8.4
ahaḥ
dia — Bhagavad-gītā 8.17, Bhagavad-gītā 8.24
do dia — Bhagavad-gītā 8.19
ahaḥ-rātra
dia e noite — Bhagavad-gītā 8.17
ahaḥ-āgame
no início do dia — Bhagavad-gītā 8.18
akṣaram
indestrutível — Bhagavad-gītā 8.3
a sílaba oṁBhagavad-gītā 8.11
eka-akṣaram
a única sílaba — Bhagavad-gītā 8.13
akṣaraḥ
infalível — Bhagavad-gītā 8.21, Bhagavad-gītā 15.16, Bhagavad-gītā 15.16, ŚB 3.24.2
ananya-cetāḥ
sem desvio da mente — Bhagavad-gītā 8.14
ananyayā
imaculado, sem se desviar — Bhagavad-gītā 8.22
anta-kāle
no fim da vida — Bhagavad-gītā 2.72, Bhagavad-gītā 8.5
antaḥ-sthāni
dentro — Bhagavad-gītā 8.22
ante
no fim — Bhagavad-gītā 8.6, ŚB 2.1.6, ŚB 3.20.49, ŚB 4.9.24, ŚB 6.16.36, ŚB 7.15.57
sahasra-antām
de forma semelhante, acabando após mil — Bhagavad-gītā 8.17
anucintayan
pensando constantemente em. — Bhagavad-gītā 8.8
anusmara
continue lembrando-se — Bhagavad-gītā 8.7
anusmaran
lembrando — Bhagavad-gītā 8.13
anusmaret
sempre pensa em — Bhagavad-gītā 8.9
anuśāsitāram
o controlador — Bhagavad-gītā 8.9
na anya-gāminā
sem que sejam desviadas — Bhagavad-gītā 8.8
anyayā
pelo outro — Bhagavad-gītā 8.26
anyaḥ
outra — Bhagavad-gītā 8.20
anāvṛttim
nenhum retorno — Bhagavad-gītā 8.23
para não voltar — Bhagavad-gītā 8.26
vā api
absolutamente — Bhagavad-gītā 8.6
arjuna
ó Arjuna — Bhagavad-gītā 2.45, Bhagavad-gītā 3.7, Bhagavad-gītā 4.5, Bhagavad-gītā 4.37, Bhagavad-gītā 6.32, Bhagavad-gītā 7.16, Bhagavad-gītā 7.26, Bhagavad-gītā 8.16, Bhagavad-gītā 10.32, Bhagavad-gītā 10.39, Bhagavad-gītā 10.42, Bhagavad-gītā 18.9, Bhagavad-gītā 18.34, Bhagavad-gītā 18.61
ó Arjuna. — Bhagavad-gītā 8.27, Bhagavad-gītā 9.19