Skip to main content

VERSO 70

VERŠ 70

Texto

Verš

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ
adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ

Sinônimos

Synonyma

adhyeṣyate — estudará; ca — também; yaḥ — aquele que; imam — esta; dharmyam — sagrada; saṁvādam — conversação; āvayoḥ — nossa; jñāna — de conhecimento; yajñena — pelo sacrifício; tena — por ele; aham — Eu; iṣṭaḥ — adorado; syām — serei; iti — assim; me — Minha; matiḥ — opinião.

adhyeṣyate — bude študovať; ca — aj; yaḥ — on; imam — tento; dharmyam — posvätný; saṁvādam — rozhovor; āvayoḥ — náš; jñāna — poznanie; yajñena — obete; tena — ním; aham — Ja; iṣṭaḥ — uctievaný; syām — budem; iti — tak; me — Môj; matiḥ — názor.

Tradução

Překlad

E declaro que aquele que estuda esta nossa conversa sagrada adora-Me com sua inteligência.

A vyhlasujem, že ten, kto študuje tento náš posvätný rozhovor, Ma uctieva inteligenciou.