Skip to main content

VERSO 6

TEXT 6

Texto

Tekst

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Sinônimos

Synonyms

yudhāmanyuḥ — Yudhāmanyu; ca — e; vikrāntaḥ — poderoso; uttamaujāḥ — Uttamaujā; ca — e; vīrya-vān — muito poderoso; saubhadraḥ — o filho de Subhadrā; draupadeyāḥ — os filhos de Draupadī; ca — e; sarve — todos; eva — decerto; mahā-rathāḥ — grandes combatentes
de quadriga.

yudhāmanyuḥ — Yudhāmanyu; ca — ja; vikrāntaḥ — võimas; uttamaujāḥ — Uttamaujā; ca — ja; vīrya-vān — väga tugev; saubhadraḥ — Subhadrā poeg; draupadeyāḥ — Draupadī pojad; ca — ja; sarve — kõik; eva — kindlasti; mahā-rathāḥ — võimsad vankrisõdalased.

Tradução

Translation

Há o possante Yudhāmanyu, o poderosíssimo Uttamaujā, o filho de Subhadrā e os filhos de Draupadī. Todos esses guerreiros lutam habilmente em suas quadrigas.

Seal on võimas Yudhāmanyu, väga tugev Uttamaujā, Subhadrā poeg ja Draupadī pojad. Kõik need sõjamehed on vägevad vankrisõdalased.