Skip to main content

Bg 1.6

TEXT 6

Tekst

Text

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synoniemen

Synonyms

yudhāmanyuḥ — Yudhāmanyu; ca — en; vikrāntaḥ — machtige; uttamaujāḥ — Uttamaujā; ca — en; vīryavān — zeer sterk; saubhadraḥ — Subhadrā’s zoon; draupadeyāḥ — de zonen van Draupadī; ca — en; sarve — allemaal; eva — zeker; mahā-rathāḥ — grote strijdwagenvechters.

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīrya-vān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ — great chariot fighters.

Vertaling

Translation

Daarnaast zijn er nog de machtige Yudhāmanyu, de uiterst krachtige Uttamaujā, de zoon van Subhadrā, en de zonen van Draupadī. Al deze krijgers zijn grote strijdwagenvechters.

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.