Skip to main content

Bg 1.5

TEXT 5

Tekst

Tekstas

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Synoniemen

Synonyms

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — ook; vīryavān — zeer krachtig; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — en; śaibyaḥ — Śaibya; ca — en; nara-puṅgavaḥ — held onder de mensen.

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — taip pat; vīrya-vān — labai stiprus; purujit — Purujitas; kuntibhojaḥ — Kuntibhoja; ca — ir; śaibyaḥ — Śaibya; ca — ir; nara-puṅgavaḥ — didvyris tarp žmonių.

Vertaling

Translation

Er zijn ook grote heldhaftige en geduchte strijders zoals Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja en Śaibya.

Tarp jų – didvyriai Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujitas, Kuntibhoja bei Śaibya – narsūs galiūnai karžygiai.