Skip to main content

TEXT 5

TEXT 5

Tekstas

Text

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Synonyms

Synonyms

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — taip pat; vīrya-vān — labai stiprus; purujit — Purujitas; kuntibhojaḥ — Kuntibhoja; ca — ir; śaibyaḥ — Śaibya; ca — ir; nara-puṅgavaḥ — didvyris tarp žmonių.

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — also; vīrya-vān — very powerful; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — and; śaibyaḥ — Śaibya; ca — and; nara-puṅgavaḥ — hero in human society.

Translation

Translation

Tarp jų – didvyriai Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujitas, Kuntibhoja bei Śaibya – narsūs galiūnai karžygiai.

There are also great heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.