Skip to main content

TEXT 6

TEXT 6

Texte

Text

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Synonyms

yudhāmanyuḥ: Yudhāmanyu; ca: et; vikrāntaḥ: valeureux; uttamaujāḥ: Uttamaujā; ca: et; vīrya-vān: très puissant; saubhadraḥ: le fils de Subhadrā; draupadeyāḥ: les fils de Draupadī; ca: et; sarve: tous; eva: certes; mahā-rathāḥ: de grands combattants sur char.

yudhāmanyuḥ — Yudhāmanyu; ca — and; vikrāntaḥ — mighty; uttamaujāḥ — Uttamaujā; ca — and; vīrya-vān — very powerful; saubhadraḥ — the son of Subhadrā; draupadeyāḥ — the sons of Draupadī; ca — and; sarve — all; eva — certainly; mahā-rathāḥ — great chariot fighters.

Translation

Translation

Il y a le valeureux Yudhāmanyu, le très puissant Uttamaujā, le fils de Subhadrā et les fils de Draupadī. Tous ces guerriers excellent au combat sur char.

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.