Skip to main content

TEXT 70

VERŠ 70

Tekst

Verš

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ
adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ

Synonyms

Synonyma

adhyeṣyate — hakkab uurima; ca — samuti; yaḥ — see, kes; imam — seda; dharmyam — püha; saṁvādam — vestlust; āvayoḥ — meie; jñāna — teadmiste; yajñena — ohverdusega; tena — tema poolt; aham — Mina; iṣṭaḥ — teenitud; syām — olen; iti — sel moel; me — Minu; matiḥ — arvamus.

adhyeṣyate — bude študovať; ca — aj; yaḥ — on; imam — tento; dharmyam — posvätný; saṁvādam — rozhovor; āvayoḥ — náš; jñāna — poznanie; yajñena — obete; tena — ním; aham — Ja; iṣṭaḥ — uctievaný; syām — budem; iti — tak; me — Môj; matiḥ — názor.

Translation

Překlad

Ning Ma kuulutan, et inimene, kes uurib seda meievahelist püha vestlust, teenib Mind arukusega.

A vyhlasujem, že ten, kto študuje tento náš posvätný rozhovor, Ma uctieva inteligenciou.