Skip to main content

TEXT 70

TEXT 70

Tekst

Verš

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ
adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ

Synonyms

Synonyma

adhyeṣyate — hakkab uurima; ca — samuti; yaḥ — see, kes; imam — seda; dharmyam — püha; saṁvādam — vestlust; āvayoḥ — meie; jñāna — teadmiste; yajñena — ohverdusega; tena — tema poolt; aham — Mina; iṣṭaḥ — teenitud; syām — olen; iti — sel moel; me — Minu; matiḥ — arvamus.

adhyeṣyate — bude studovat; ca — rovněž; yaḥ — ten, kdo; imam — tento; dharmyam — posvátný; saṁvādam — rozhovor; āvayoḥ — nás; jñāna — poznání; yajñena — obětí; tena — jím; aham — Já; iṣṭaḥ — uctíván; syām — budu; iti — tak; me — Moje; matiḥ — mínění.

Translation

Překlad

Ning Ma kuulutan, et inimene, kes uurib seda meievahelist püha vestlust, teenib Mind arukusega.

A prohlašuji, že ten, kdo studuje tento posvátný rozhovor, Mě uctívá svou inteligencí.