Skip to main content

TEXT 27

TEXT 27

Tekst

Verš

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

Synonyms

Synonyma

tān — kõiki neid; samīkṣya — olles näinud; saḥ — tema; kaunteyaḥ — Kuntī poeg; sarvān — kõikvõimalikke; bandhūn — sugulasi; avasthitān — asetsevaid; kṛpayā — kaastundest; parayā — sügavast; āviṣṭaḥ — haaratud; viṣīdan — kurtes; idam — niiviisi; abravīt — lausus.

tān — tyto; samīkṣya — když uviděl; saḥ — on; kaunteyaḥ — syn Kuntī; sarvān — všeho druhu; bandhūn — příbuzné; avasthitān — nacházející se; kṛpayā — soucitem; parayā — intenzívním; āviṣṭaḥ — přemožen; viṣīdan — naříkající; idam — takto; abravīt — promluvil.

Translation

Překlad

Kui Kuntī poeg Arjuna nägi kõiki neid lähedasemaid ja kaugemaid sõpru ja sugulasi, valdas teda kaastunne ning ta lausus järgmist.

Když Arjuna, syn Kuntī, uviděl všechny tyto přátele a příbuzné, přemohl ho soucit a promluvil následovně.