Skip to main content

Word for Word Index

asama-ūrdhva
inigualable e insuperable — CC Ādi-līlā 4.242-243
asamāna-ūrdhva
sin igual e insuperable — CC Madhya-līlā 23.82-83
ūrdhva-bāhu
levantando mis brazosCC Ādi-līlā 17.32
ūrdhva bāhu kari’
levantando los brazos. — CC Madhya-līlā 7.116
ūrdhva-bāhu kari’
levantando los brazos. — CC Madhya-līlā 18.177
ūrdhva bāhu
levantando los brazos — CC Madhya-līlā 24.276
ūrdhva-gītayā
con proclamación en alta voz — Śrīmad-bhāgavatam 4.22.63
ūrdhva-haste
levantando la mano — CC Madhya-līlā 11.201
ūrdhva-manthinām
de los brahmacārīsŚrīmad-bhāgavatam 5.3.20
ūrdhva-mukhe
levantando la cara hacia arriba — CC Madhya-līlā 13.76
con la cara hacia el cielo — CC Antya-līlā 9.24
ūrdhva-mūlam
con las raíces arriba — Bg. 15.1
ūrdhva-puṇḍra
llevar tilaka en líneas verticales derechas — CC Madhya-līlā 24.332
ūrdhva-retasaḥ
aquellos cuyo semen fluye hacia arriba. — Śrīmad-bhāgavatam 3.12.4
célibes puros. — Śrīmad-bhāgavatam 4.8.1
célibes infalibles — Śrīmad-bhāgavatam 4.9.30
aquellos que nunca emiten semen. — Śrīmad-bhāgavatam 4.11.5
completamente célibes — Śrīmad-bhāgavatam 5.1.26
ūrdhva-retāḥ
sin emitir semen — Śrīmad-bhāgavatam 4.23.7
que había dominado los sentidos — Śrīmad-bhāgavatam 9.2.10
ūrdhva-romā
Ūrdhvaromā — Śrīmad-bhāgavatam 5.20.15
ūrdhva-romṇaḥ
con vellos erizados en el cuerpo — Śrīmad-bhāgavatam 6.1.28-29
ūrdhva-sīmā
al más alto límite. — CC Ādi-līlā 5.158
ūrdhva śodhi
limpiando el techo — CC Madhya-līlā 12.98
ūrdhva
superior — Śrīmad-bhāgavatam 5.17.1, CC Madhya-līlā 21.115
levantando — Śrīmad-bhāgavatam 7.3.2, CC Ādi-līlā 8.13
erectas — Śrīmad-bhāgavatam 7.8.19-22
elevado — CC Ādi-līlā 2.17
muy elevada — CC Ādi-līlā 11.4
en el techo — CC Madhya-līlā 12.97
levantados — CC Madhya-līlā 19.42