Skip to main content

Word for Word Index

eka-śṛṅga-dharaḥ
con un cuerno — Śrīmad-bhāgavatam 8.24.44
giri-śṛṅga
como el pico de una montaña — Śrīmad-bhāgavatam 10.12.17
śṛṅga-raveṇa
haciendo sonar la trompeta hecha de cuerno — Śrīmad-bhāgavatam 10.12.1
tuṅga-śṛṅga-ālayaḥ
los altos picos de una montaña — Śrīmad-bhāgavatam 10.12.21
śṛṅga-vetre
el cuerno y el cayado para guiar a las vacas — Śrīmad-bhāgavatam 10.13.11
śṛṅga-ātakaiḥ
con encrucijadas — Śrīmad-bhāgavatam 8.15.16
śṛṅga-ūḍha
sostenido por los picos — Śrīmad-bhāgavatam 3.13.41
śṛṅga
con los picos — Śrīmad-bhāgavatam 6.10.26
cuerno — CC Ādi-līlā 11.21
cuernos — CC Madhya-līlā 21.21