Skip to main content

Word for Word Index

ati-śuddha-matiḥ
cuya conciencia completamente pura (plena comprensión de que el cuerpo y la mente son distintos del alma) — Śrīmad-bhāgavatam 5.15.7
śuddha-aśuddha
a veces correcta y a veces no correcta — CC Madhya-līlā 9.98
śuddha-bhakta
devotos puros — CC Ādi-līlā 4.27-28, CC Ādi-līlā 7.16
el devoto puro — CC Ādi-līlā 4.204
un devoto puro — CC Antya-līlā 9.75
śuddha-bhakti
devoción pura — CC Ādi-līlā 4.21-22
servicio devocional puro — CC Ādi-līlā 17.310, CC Madhya-līlā 24.188
servicio devocional puro. — CC Madhya-līlā 13.54
servicio devocional puro sin contaminaciones materiales — CC Madhya-līlā 19.166
servicio devocional puro — CC Madhya-līlā 19.169, CC Antya-līlā 20.27, CC Antya-līlā 20.30
śuddha-bhakti-kārya
el tema del servicio devocional puro. — CC Madhya-līlā 12.193
śuddha-bhakti pāya
alcanza el plano de la vida devocional pura. — CC Madhya-līlā 24.97
śuddha-bhaktimān
devotos puros. — CC Madhya-līlā 24.96
śuddha-bhaktira
del servicio devocional puro — CC Madhya-līlā 19.166
śuddha bhāva
el amor puro. — CC Antya-līlā 7.37
śuddha-bhāve
en un estado de ánimo purificado — CC Ādi-līlā 3.101
con perfecta pureza — CC Antya-līlā 6.296
en el estado de conciencia de Kṛṣṇa pura — CC Antya-līlā 7.30
en conciencia de Kṛṣṇa pura — CC Antya-līlā 7.30
śuddha-bhāvena
pura — Śrīmad-bhāgavatam 3.28.19
por la buena conducta — Śrīmad-bhāgavatam 6.18.77
con una mentalidad pura — Śrīmad-bhāgavatam 8.16.59
śuddha-cetasaḥ
de conciencia purificada. — Śrīmad-bhāgavatam 3.32.5
śuddha-dāsya-rasa
la melosidad de servicio pura y sin mezclas — CC Madhya-līlā 2.78
śuddha-prema-gandha
un aroma de amor devocional puro — CC Madhya-līlā 2.46
śuddha-gaṅgā-jala
las puras aguas del Ganges — CC Madhya-līlā 2.48
śuddha haila
se ha purificado — CC Antya-līlā 3.252-253
śuddha-prema-jñāne
conocimiento del servicio devocional puro. — CC Madhya-līlā 9.307
śuddha kare
purifica — CC Madhya-līlā 22.143
śuddha karāite
para purificar — CC Madhya-līlā 8.238
śuddha kevala-prema
afecto puro y sin mezcla — CC Madhya-līlā 11.147
śuddha kṛpā
misericordia pura — CC Antya-līlā 9.139
śuddha-sattva-maya
de existencia puramente espiritual — CC Ādi-līlā 5.43
śuddha-michari
azúcar piedra — CC Madhya-līlā 23.43
śuddha nahe
no purificada — CC Madhya-līlā 8.51-52
śuddha-sattva nāma
llamado śuddha-sattva, existencia pura, libre de contaminación material — CC Ādi-līlā 5.43
śuddha-prema
el amor puro — CC Madhya-līlā 2.49, CC Antya-līlā 7.39, CC Antya-līlā 7.41
amor puro — CC Madhya-līlā 19.203
śuddha-preme
con amor puro libre de contaminación — CC Madhya-līlā 14.156
en servicio devocional puro — CC Madhya-līlā 14.217