Skip to main content

Word for Word Index

bhramara-śriyaḥ
decorados con abejorros. — Śrīmad-bhāgavatam 1.6.12
hṛta-śriyaḥ
privados de toda opulencia — Śrīmad-bhāgavatam 8.16.15
jalaruha-śriyaḥ
se mostraban muy hermosos con las flores de loto que se abrían en torno a ellos — Śrīmad-bhāgavatam 10.3.1-5
mukha-śriyaḥ
la belleza de sus rostros — Śrīmad-bhāgavatam 8.7.7
mukti-śriyaḥ
de la opulencia de la liberación — CC Madhya-līlā 15.110
śriyaḥ pateḥ
al Señor Rāmacandra, el esposo de la diosa Sītā. — Śrīmad-bhāgavatam 10.3.50
śriyaḥ patiḥ
el Señor Viṣṇu, el esposo de la diosa de la fortuna. — Śrīmad-bhāgavatam 6.2.44
Nārāyaṇa, el esposo de la diosa de la fortuna (que proteja) — Śrīmad-bhāgavatam 10.6.25-26
śriyaḥ
de la diosa de la fortuna — Śrīmad-bhāgavatam 1.10.26, Śrīmad-bhāgavatam 1.11.26, CC Madhya-līlā 8.80, CC Madhya-līlā 8.232, CC Madhya-līlā 9.121
belleza. — Śrīmad-bhāgavatam 1.11.19
bellezas — Śrīmad-bhāgavatam 1.11.25
belleza — Śrīmad-bhāgavatam 1.14.20
toda la opulencia — Śrīmad-bhāgavatam 2.4.20
la diosa de la fortuna — Śrīmad-bhāgavatam 2.9.15
fortuna — Śrīmad-bhāgavatam 3.3.3
adornados con — Śrīmad-bhāgavatam 6.1.34-36
de la diosa de la fortuna — Śrīmad-bhāgavatam 6.18.33-34, CC Antya-līlā 7.29
las opulencias — Śrīmad-bhāgavatam 7.9.23
la diosa de la fortuna — Śrīmad-bhāgavatam 8.8.25, CC Madhya-līlā 14.227
opulencia — Śrīmad-bhāgavatam 8.17.15
de toda opulencia. — Śrīmad-bhāgavatam 8.20.15
de esa opulencia — Śrīmad-bhāgavatam 8.22.16
de todas las opulencias — Śrīmad-bhāgavatam 8.23.22-23
la opulencia — Śrīmad-bhāgavatam 9.9.43
de belleza — CC Ādi-līlā 4.156
de la belleza — CC Madhya-līlā 21.112