Skip to main content

Word for Word Index

bhāgavata-śravaṇa
escuchar el Śrīmad-BhāgavatamCC Madhya-līlā 22.128
śrī-bhāgavata-śravaṇa
escuchar regularmente la recitación del Śrīmad-Bhāgavatam. — CC Madhya-līlā 24.339
śravaṇa-dvādaśyām
en el duodécimo día lunar de la quincena brillante del mes de bhādra, día famoso con el nombre de śravaṇa-dvādaśīŚrīmad-bhāgavatam 8.18.5
gāna-śravaṇa
escuchar la canción — CC Antya-līlā 13.136-137
hṛdaya-śravaṇa
el oído y el corazón. — CC Antya-līlā 19.111
śravaṇa-icchā
el deseo de escuchar — CC Antya-līlā 1.137
śravaṇa-ādi jala
el agua de śravaṇa, kīrtana, etc. — CC Madhya-līlā 19.155
kairāchena śravaṇa
había escuchado — CC Antya-līlā 8.50
śravaṇa kara
sigue escuchando — CC Madhya-līlā 17.121
karaha śravaṇa
escucha. — CC Antya-līlā 5.8
tú escuchas — CC Antya-līlā 7.94
karaye śravaṇa
escucha — CC Madhya-līlā 25.239
nā kare śravaṇa
no escucha. — CC Antya-līlā 7.91
karena śravaṇa
escucharías. — CC Antya-līlā 7.81
śravaṇa karite
a escuchar. — CC Antya-līlā 5.81
karāya śravaṇa
hace que se escuchen. — CC Antya-līlā 5.96
kṛṣṇa-kathāra śravaṇa
escuchar disertaciones sobre temas relacionados con Kṛṣṇa. — CC Antya-līlā 5.159
śravaṇa-ādi-kriyā
el proceso de escuchar, cantar, etc. — CC Madhya-līlā 22.106
śravaṇa-kīrtana
el proceso de cantar y escuchar — CC Madhya-līlā 9.258
escuchando y cantando — CC Madhya-līlā 9.261, CC Antya-līlā 4.65
escuchar y cantar — CC Madhya-līlā 22.156-157
escuchar, cantar, etc. — CC Madhya-līlā 23.10
puṇya-śravaṇa-kīrtanaḥ
a Él se Le adora con el sencillo método de escuchar y cantar, mediante el cual nos purificamos. — Śrīmad-bhāgavatam 9.3.34
śravaṇa-madhye
de todos los temas para escuchar — CC Madhya-līlā 8.255
śravaṇa-maṅgala
todo lo bueno simplemente por oír el nombre — Śrīmad-bhāgavatam 2.7.15
śravaṇa-maṅgalam
que dan pleno beneficio espiritual a todo el que escucha — CC Madhya-līlā 14.13
śravaṇa-mātre
sólo con escuchar — CC Ādi-līlā 15.5
śrī-nāma-śravaṇa
escuchar el santo nombre. — CC Antya-līlā 3.243
śravaṇa-puṭeṣu
dentro de los oídos — Śrīmad-bhāgavatam 2.2.37
śravaṇa-pūrvāṣāḍhe
las estrellas llamadas Śravaṇā y Pūrvāṣāḍhā — Śrīmad-bhāgavatam 5.23.6
śravaṇa-utsuke
absortas en escuchar con gran placer trascendental.Śrīmad-bhāgavatam 10.11.34
vedānta-śravaṇa
escuchar la filosofía vedāntaCC Madhya-līlā 6.121
vidhāna-śravaṇa
escuchar acerca del proceso de escribir. — CC Antya-līlā 20.103
śravaṇa-ādau
en cuanto a śravaṇam, kīrtanam, etc. — CC Madhya-līlā 9.266
en cuanto a śravaṇam, kīrtanam, etc. — CC Madhya-līlā 22.61
śravaṇa-ādi
comenzando con escuchar — CC Ādi-līlā 7.141
por escuchar, etc. — CC Madhya-līlā 22.107
que consiste en cantar, escuchar, etc. — CC Madhya-līlā 23.29
śravaṇa-ādye
por escuchar, cantar, etc. — CC Madhya-līlā 23.11
śravaṇa-ādyera
de escuchar, cantar, etc. — CC Madhya-līlā 24.62