Skip to main content

Word for Word Index

bahu-śiṣya
un ilimitado número de discípulos — CC Madhya-līlā 22.118
keśava-bhāratī-śiṣya
discípulo de Keśava Bhāratī — CC Madhya-līlā 17.116
keśava-bhāratīra śiṣya
Tú eres discípulo de Keśava Bhāratī — CC Ādi-līlā 7.66
dui śiṣya
dos discípulos — CC Ādi-līlā 10.72
prakāśānandera śiṣya eka
uno de los discípulos de Prakāśānanda Sarasvatī — CC Madhya-līlā 25.23
śiṣya-gaṇa
alumnos — CC Ādi-līlā 16.4
Sus discípulos — CC Ādi-līlā 16.7
discípulos — CC Ādi-līlā 16.24, CC Ādi-līlā 16.28
los discípulos — CC Ādi-līlā 16.98
estudiantes — CC Ādi-līlā 17.260
discípulos — CC Madhya-līlā 9.46, CC Madhya-līlā 17.104
los discípulos — CC Madhya-līlā 9.57, CC Madhya-līlā 12.184
a los discípulos — CC Antya-līlā 14.50
śiṣya-gaṇa kahe
los discípulos de Sārvabhauma Bhaṭṭācārya dijeron — CC Madhya-līlā 6.80
śiṣya-gaṇa-saṅge
con sus discípulos — CC Madhya-līlā 25.67
śiṣya-gaṇaiḥ
por sus discípulos — Śrīmad-bhāgavatam 8.4.9
śiṣya-gaṇe
discípulos — CC Ādi-līlā 13.28
guru-śiṣya-nyāye
cuando hay un debate de lógica entre el maestro espiritual y el discípulo — CC Madhya-līlā 10.173
śiṣya hañā
siendo un discípulo — CC Antya-līlā 8.20
śiṣya kahe
los discípulos dijeron — CC Madhya-līlā 6.81
śiṣya kari’
tras iniciar — CC Madhya-līlā 4.104
aceptando como discípulo suyo — CC Madhya-līlā 17.167
aceptándole como discípulo — CC Madhya-līlā 17.180
hacer discípulos — CC Antya-līlā 14.47
śiṣya-lakṣaṇa
las características de un discípulo genuino — CC Madhya-līlā 24.330
śiṣya lañā
tras hacer discípulos — CC Antya-līlā 14.47
mādhava-purīra śiṣya
un discípulo de Mādhavendra Purī — CC Madhya-līlā 9.285
śiṣya-prāya
como tu discípulo — CC Madhya-līlā 17.170
īśvara-purīra śiṣya
discípulo de Īśvara Purī — CC Ādi-līlā 10.138
śiṣyera śiṣya sama
igual al discípulo del discípulo. — CC Madhya-līlā 25.72
śiṣya-sane
con los discípulos.CC Antya-līlā 14.48
śiṣya tomāra
tu discípulo — CC Antya-līlā 8.69
tāṅra śiṣya
su discípulo — CC Ādi-līlā 8.69
śiṣya-vatsalāḥ
muy complacidos con el discípulo — Śrīmad-bhāgavatam 8.15.34
śiṣya-vyatikramam
la desviación del discípulo con respecto a la orden del guruŚrīmad-bhāgavatam 9.13.4
śiṣya-vṛnda
a todos los discípulos. — CC Madhya-līlā 25.66
śiṣya-vṛndaḥ
discípulos. — CC Antya-līlā 14.41
śiṣya
discípulo — Śrīmad-bhāgavatam 3.7.38, CC Ādi-līlā 4.124, CC Ādi-līlā 6.40, CC Ādi-līlā 8.59, CC Ādi-līlā 8.60, CC Ādi-līlā 8.66, CC Ādi-līlā 8.68, CC Ādi-līlā 10.160, CC Madhya-līlā 24.268
el discípulo — CC Ādi-līlā 8.70
discípulos — CC Ādi-līlā 9.24, CC Ādi-līlā 10.16, CC Ādi-līlā 16.5