Skip to main content

Word for Word Index

brahma-viṣṇu-śiva-abhidhām
como el Señor Brahmā, el Señor Viṣṇu o el Señor Śiva. — Śrīmad-bhāgavatam 8.7.23
amṛta-liṅga-śiva
la deidad del Señor Śiva llamada Amṛta-liṅga — CC Madhya-līlā 9.76
śiva-apadeśaḥ
que solo de nombre es śiva, auspicioso — Śrīmad-bhāgavatam 4.2.14-15
śiva-bhakta
un devoto del Señor Śiva — CC Ādi-līlā 17.99
brahmā-śiva
el Señor Brahmā, el Señor Śiva — CC Antya-līlā 9.115
brahmā, viṣṇu, śiva
el Señor Brahmā, el Señor Viṣṇu y el Señor Śiva — CC Madhya-līlā 20.301
brahmā-śiva-ādika
semidioses, comenzando por el Señor Brahmā y Śiva — CC Antya-līlā 8.2
śiva-dam
que da bienestar — CC Ādi-līlā 1.91, CC Madhya-līlā 24.100, CC Madhya-līlā 25.149
śiva daraśana
visitar el templo del Señor Śiva — CC Madhya-līlā 9.68, CC Madhya-līlā 9.72
visitar el templo del Señor Śiva. — CC Madhya-līlā 9.220
śiva-daraśane
visitar el templo del Señor Śiva. — CC Madhya-līlā 9.38
śiva-dekhi’
tras ver la deidad del Señor Śiva — CC Madhya-līlā 9.75
śiva-durgā
el Señor Śiva y su esposa, Durgā — CC Madhya-līlā 9.175
śiva-dviṣam
el enemigo del Señor Śiva — Śrīmad-bhāgavatam 4.4.10
śiva-dīkṣāyām
en la iniciación en el culto a Śiva — Śrīmad-bhāgavatam 4.2.29
śiva-guṇa
las cualidades del Señor Śiva — CC Ādi-līlā 17.99
śiva haite
del Señor Śiva — CC Antya-līlā 3.256
śiva-itaraḥ
que traes malos augurios. — Śrīmad-bhāgavatam 4.4.14
jalāśayān śiva
saludables — Śrīmad-bhāgavatam 1.6.12
śiva-kāñcī
al lugar sagrado de Śiva-kāñcī — CC Madhya-līlā 9.68
śiva-kṣetre
en Śiva-kṣetra — CC Madhya-līlā 9.78
śiva-mayāḥ
auspicioso — Śrīmad-bhāgavatam 7.15.17
śiva-patnīra
de la esposa del Señor Śiva — CC Ādi-līlā 16.64
saba śiva-ālaye
en todos los templos del Señor Śiva — CC Madhya-līlā 9.76
śiva-sthāne
al templo del Señor Śiva — CC Madhya-līlā 9.73
śiva-svanāsu
vibrando con sonidos auspiciosos — Śrīmad-bhāgavatam 3.23.39
śiva-tama
muy auspiciosas — Śrīmad-bhāgavatam 5.8.23
śiva-tamām
muy excelsa — Śrīmad-bhāgavatam 5.1.5
śiva-vāyu
vientos favorables — Śrīmad-bhāgavatam 3.15.38
śiva-ākhyam
llamado Śiva — Śrīmad-bhāgavatam 4.4.16
célebre con el nombre de Śiva — Śrīmad-bhāgavatam 8.7.29
śiva-śaktyoḥ
estando situado en tu auspiciosa energía — Śrīmad-bhāgavatam 4.6.43
śiva
chacales — Śrīmad-bhāgavatam 1.6.13
auspiciosas — Śrīmad-bhāgavatam 3.13.44
auspiciosa — Śrīmad-bhāgavatam 3.21.38-39
sagrado — Śrīmad-bhāgavatam 3.23.25
al Señor Śiva — Śrīmad-bhāgavatam 4.7.10
pura — Śrīmad-bhāgavatam 4.12.17
el Señor Śiva — CC Ādi-līlā 1.67, CC Madhya-līlā 21.8, CC Madhya-līlā 21.10, CC Madhya-līlā 24.118
Śiva — CC Ādi-līlā 6.80, CC Ādi-līlā 17.331