Skip to main content

Word for Word Index

śayyā-āsana-aśana-ādi
facilidades para dormir, sentarse o comer — Śrīmad-bhāgavatam 5.14.36
jagannātha-śayyā-utthāne
al Señor levantarse de cama por la mañana temprano. — CC Madhya-līlā 6.216
puṣpa-śayyā
alfombra de flores — CC Madhya-līlā 1.156
śayyā upekṣile
Si no aceptas el lecho — CC Antya-līlā 13.13
śayyā-utthāna
el levantarse de cama del Señor Jagannātha — CC Madhya-līlā 6.67
śayyā-utthāne
a la hora de levantarse de cama — CC Antya-līlā 10.57
śayyā-āsana
sentados o acostados en la cama — CC Madhya-līlā 19.199-200
śayyā
al acostarse — Bg. 11.41-42
de cama para acostarse — Śrīmad-bhāgavatam 5.13.12
camas — Śrīmad-bhāgavatam 5.16.24
ropa de cama — Śrīmad-bhāgavatam 9.6.45-46
lecho — CC Ādi-līlā 5.123
una cama — CC Madhya-līlā 4.81
śeṣa-śayyā
la cama Śeṣa Nāga — CC Madhya-līlā 14.88