Skip to main content

Word for Word Index

dravya-śaktiḥ
poderes que producen materia — Śrīmad-bhāgavatam 2.5.24
hlādinī śaktiḥ
potencia de placer — CC Ādi-līlā 1.5, CC Ādi-līlā 4.55
kṣetra-jña-śaktiḥ
las entidades vivientes, conocidas con el nombre de potencia kṣetra-jñaCC Madhya-līlā 6.155, CC Madhya-līlā 20.114
jñāna śaktiḥ
inteligencia que guía — Śrīmad-bhāgavatam 2.5.24
jñāna-śaktiḥ
los cinco sentidos de adquisición de conocimiento — Śrīmad-bhāgavatam 2.5.31
karma-śaktiḥ
los sentidos activos — Śrīmad-bhāgavatam 7.9.40
kriyā-śaktiḥ
iniciación que crea — Śrīmad-bhāgavatam 2.5.24
los cinco sentidos para las actividades — Śrīmad-bhāgavatam 2.5.31
dotado de poder activo — Śrīmad-bhāgavatam 3.26.23-24
los sentidos de acción — Śrīmad-bhāgavatam 3.26.31
la energía para las actividades, o los sentidos para la acción — Śrīmad-bhāgavatam 4.28.58
mahā-śaktiḥ
que posee energía suprema — CC Madhya-līlā 23.79-81
māyā-śaktiḥ
la energía interna — Śrīmad-bhāgavatam 6.19.11
nija-sarva-śaktiḥ
toda clase de potencias personales — CC Antya-līlā 20.16
puru-śaktiḥ
el todopoderoso — Śrīmad-bhāgavatam 2.4.7
udātta-śaktiḥ
que domina distintas clases de potencias — Śrīmad-bhāgavatam 6.8.20
viṣṇu-śaktiḥ
la potencia del Señor Viṣṇu — CC Ādi-līlā 7.119, CC Madhya-līlā 24.308
la potencia interna del Señor Viṣṇu, la Suprema Personalidad de Dios — CC Madhya-līlā 6.154
la potencia del Señor Viṣṇu — CC Madhya-līlā 8.153, CC Madhya-līlā 20.112
ātma-śaktiḥ
el receptáculo de todas las potencias espirituales. — Śrīmad-bhāgavatam 6.4.27-28
śaktiḥ
potencia — Śrīmad-bhāgavatam 1.18.19, CC Madhya-līlā 6.154, CC Madhya-līlā 8.153, CC Madhya-līlā 20.112
potencia — Śrīmad-bhāgavatam 3.5.16, CC Ādi-līlā 7.119, CC Madhya-līlā 24.308
energía material — Śrīmad-bhāgavatam 3.5.24
energía — Śrīmad-bhāgavatam 3.5.25, Śrīmad-bhāgavatam 3.9.24, Śrīmad-bhāgavatam 4.24.63
la energía — Śrīmad-bhāgavatam 3.21.50, Śrīmad-bhāgavatam 7.9.22
poseyendo energías. — Śrīmad-bhāgavatam 3.33.3
las energías femeninas (marginal y externa) — Śrīmad-bhāgavatam 4.7.59
la potencia — CC Madhya-līlā 6.156, CC Madhya-līlā 20.115
la energía — CC Madhya-līlā 20.110