Skip to main content

Word for Word Index

acyuta-āśrayaḥ
bajo la protección de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 4.23.29
agha-āśrayaḥ
el receptáculo de todos los vicios. — Śrīmad-bhāgavatam 3.12.26
aguṇa-āśrayaḥ
trascendental. — Śrīmad-bhāgavatam 1.18.50
ajita-āśrayaḥ
protegidos por el invencible Señor — Śrīmad-bhāgavatam 1.10.3
bhakti-rasa-āśrayaḥ
el refugio del servicio devocional — CC Madhya-līlā 20.380
latā-bhuja-āśrayaḥ
que se refugia en los suaves brazos de su hermosa esposa, que son como enredaderas — Śrīmad-bhāgavatam 5.13.16
durga-āśrayaḥ
refugiarse en el fuerte — Śrīmad-bhāgavatam 3.4.16
guṇa-āśrayaḥ
el receptáculo de las buenas cualidades — Śrīmad-bhāgavatam 4.20.7
sarva-guṇa-āśrayaḥ
aunque ahora refugio de las modalidades de la naturaleza material — Śrīmad-bhāgavatam 7.2.43
el receptáculo de todas las cualidades trascendentales — Śrīmad-bhāgavatam 9.5.11
kānana-āśrayaḥ
que vive en la selva — Śrīmad-bhāgavatam 8.2.20
mat-āśrayaḥ
con conciencia de Mí (conciencia de Kṛṣṇa) — Bg. 7.1
bajo Mi completa protección. — Śrīmad-bhāgavatam 8.22.31
pada-āśrayaḥ
refugiándose en los pies de loto — Śrīmad-bhāgavatam 4.12.49-50
sarva-āśrayaḥ
la causa de distintos tipos de cuerpos — Śrīmad-bhāgavatam 6.16.9
sva-āśrayaḥ
independiente, siendo Su propio refugio — Śrīmad-bhāgavatam 6.5.12
yat-āśrayaḥ
debido al apego a las modalidades — Śrīmad-bhāgavatam 3.27.19
āśrayaḥ
refugio — Śrīmad-bhāgavatam 1.12.23
objeto de. — Śrīmad-bhāgavatam 2.1.25
el amo. — Śrīmad-bhāgavatam 2.6.21
el summum bonum. — Śrīmad-bhāgavatam 2.10.1
fuente — Śrīmad-bhāgavatam 2.10.7
del refugio. — Śrīmad-bhāgavatam 2.10.9
refugio. — Śrīmad-bhāgavatam 2.10.27
aquel que se ha refugiado — Śrīmad-bhāgavatam 3.13.3
el sustento — Śrīmad-bhāgavatam 3.29.38
morando en. — Śrīmad-bhāgavatam 3.31.1
dotado de — Śrīmad-bhāgavatam 3.32.33
la base — Śrīmad-bhāgavatam 4.7.31
refugio — Śrīmad-bhāgavatam 4.15.22
dependiendo de — Śrīmad-bhāgavatam 4.29.38
el fundamento original* — Śrīmad-bhāgavatam 7.7.19-20
el refugio último, la Suprema Personalidad de Dios — CC Ādi-līlā 2.91-92