Skip to main content

Word for Word Index

autkaṇṭhya-unmathita-āśayaḥ
teniendo una mente agitada y llena de ansiedad. — Śrīmad-bhāgavatam 3.22.24
dagdha-āśayaḥ
al ser quemados todos los deseos materiales — Śrīmad-bhāgavatam 4.22.27
dhuta-āśayaḥ
el que ha purificado su conciencia — Śrīmad-bhāgavatam 7.15.40
guhā-āśayaḥ
que habita en el corazón — Śrīmad-bhāgavatam 3.13.49
que mora en el corazón de todos — Śrīmad-bhāgavatam 4.21.39
kāma-karma-indriya-āśayaḥ
bajo la influencia de los deseos de disfrute y de las actividades fruitivas — Śrīmad-bhāgavatam 9.8.26
karaṇa-āśayaḥ
los sentidos y la mente — Śrīmad-bhāgavatam 1.13.56
kāma-āśayaḥ
tratando de satisfacer diversos deseos — Śrīmad-bhāgavatam 4.29.30-31
nirvṛta-āśayaḥ
libre de deseos materiales. — Śrīmad-bhāgavatam 4.31.30
āśayaḥ
conciencia. — Śrīmad-bhāgavatam 1.18.2
el objetivo de la vida — Śrīmad-bhāgavatam 2.2.19
conciencia — Śrīmad-bhāgavatam 3.29.19
en su mente — Śrīmad-bhāgavatam 4.13.8-9
cuya mente o corazón — Śrīmad-bhāgavatam 4.20.10
y la mente — Śrīmad-bhāgavatam 4.20.13
deseo — Śrīmad-bhāgavatam 4.23.8
conciencia. — Śrīmad-bhāgavatam 4.28.38
en su corazón — Śrīmad-bhāgavatam 5.1.23
con un corazón en el cual — Śrīmad-bhāgavatam 5.13.24
dentro del corazón — Śrīmad-bhāgavatam 7.10.15-17
los deseos materiales — CC Antya-līlā 6.314