Skip to main content

Word for Word Index

bhaya-āturam
que siente mucho temor — Śrīmad-bhāgavatam 5.18.20
bhṛśa-āturam
lamentándose y muy agitada — Śrīmad-bhāgavatam 6.14.47
grahaṇa-āturam
afligido por haber sido capturado — Śrīmad-bhāgavatam 7.8.29
kāma-āturam
siempre llena de distintos deseos y propensiones de disfrute — Śrīmad-bhāgavatam 7.9.39
viraha-āturam
afligido con la idea de separarse. — Śrīmad-bhāgavatam 9.14.41
āturam
acongojado — Śrīmad-bhāgavatam 1.6.38
abatido — Śrīmad-bhāgavatam 1.14.23
que sentían mucho temor — Śrīmad-bhāgavatam 6.11.8
muy afligido — Śrīmad-bhāgavatam 7.2.56
aquella grave situación — Śrīmad-bhāgavatam 8.2.28
en mi aflicción — Śrīmad-bhāgavatam 8.2.32

Filter by hierarchy