Skip to main content

Word for Word Index

adhvara-ātmakam
digno de adoración mediante la ejecución de sacrificios — Śrīmad-bhāgavatam 3.13.35
antaḥ-ātmakam
los sentidos sutiles o internos — Śrīmad-bhāgavatam 3.26.14
sat-asat-ātmakam
que consta de causa y efecto — Śrīmad-bhāgavatam 3.26.10
bhūta-indriya-ātmakam
la causa original de los sentidos y de los seres vivos — CC Madhya-līlā 25.36
cit-ātmakam
se mueve debido a la conciencia (el alma espiritual) — Śrīmad-bhāgavatam 8.3.2
eka-ātmakam
como uno — CC Antya-līlā 8.78
tri-guṇa-ātmakam
condicionadas por las tres modalidades de la naturaleza, o un producto de la materia — Śrīmad-bhāgavatam 1.7.5
hecho de las tres modalidades de energía (sattva-rajas-tamo-guṇa)Śrīmad-bhāgavatam 10.3.14
guṇa-traya-ātmakam
siendo una interacción de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 4.3.11
cuyo cuerpo se expande en el marco de la energía material, compuesta de tres modalidades (bondad, pasión e ignorancia) — Śrīmad-bhāgavatam 8.20.21
karma-ātmakam
absorta en actividades materiales — Śrīmad-bhāgavatam 5.5.5
mahat-ātmakam
se manifiesta en el mahat-tattva.Śrīmad-bhāgavatam 3.26.21
mat-ātmakam
hecha de Mí mismo — Śrīmad-bhāgavatam 6.9.53
nārāyaṇa-ātmakam
que consistía en la misericordia de Nārāyaṇa — Śrīmad-bhāgavatam 6.8.1-2
vinculada a Nārāyaṇa — Śrīmad-bhāgavatam 6.8.35
pañca-ātmakam
cinco elementos — Śrīmad-bhāgavatam 4.22.26
pañca-tattva-ātmakam
comprendiendo los cinco temas trascendentales — CC Ādi-līlā 1.14, CC Ādi-līlā 7.6
puruṣa-ātmakam
en relación con la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 7.15.6
rasa-ātmakam
compuesto de jugo — Śrīmad-bhāgavatam 2.5.26-29
rāga-ātmakam
nacida del deseo o de la lujuria — Bg. 14.7
sarva-ātmakam
cien por ciento — Śrīmad-bhāgavatam 1.3.39
a la Superalma de todos — Śrīmad-bhāgavatam 9.6.35-36
al Alma Suprema de todos — Śrīmad-bhāgavatam 10.2.18
satya-ātmakam
todo lo perteneciente al Señor es verdad (sac-cid-ānanda: Su cuerpo es verdad, Su conocimiento es verdad, y Su placer es verdad) — Śrīmad-bhāgavatam 10.2.26
saṁvatsara-ātmakam
que comprende unasaṁvatsaraŚrīmad-bhāgavatam 5.20.30
cuya naturaleza es una saṁvatsaraŚrīmad-bhāgavatam 5.21.13
ubhaya-ātmakam
seca y húmeda a la vez. — Śrīmad-bhāgavatam 8.11.39
vikāra-ātmakam
que cambia de un tipo de pensamiento, sentimiento y deseo, a otro — Śrīmad-bhāgavatam 10.1.42
vāyu-ātmakam
representada por el semidiós Vāyu — Śrīmad-bhāgavatam 5.20.27
yat-ātmakam
de las cuales consta. — Śrīmad-bhāgavatam 3.26.9
ātmakam
que consiste — Bg. 18.44
en cuanto a. — Śrīmad-bhāgavatam 2.6.33
por Su omnipotencia — Śrīmad-bhāgavatam 3.14.47
generador. — Śrīmad-bhāgavatam 3.15.6
compuesta de — Śrīmad-bhāgavatam 3.31.42
que consta de — Śrīmad-bhāgavatam 4.17.34
bajo el control — Śrīmad-bhāgavatam 4.29.79
favorable para la autorrealización. — Śrīmad-bhāgavatam 9.6.35-36
a la Superalma — Śrīmad-bhāgavatam 9.8.7