Skip to main content

Word for Word Index

ajita-ātmabhiḥ
que no podían controlar sus sentidos y se degradaron por ello — Śrīmad-bhāgavatam 9.15.16
sinvergüenzas que no pueden controlar los sentidos — Śrīmad-bhāgavatam 10.10.9
akṛta-ātmabhiḥ
que no tienen suficiente experiencia — Śrīmad-bhāgavatam 4.17.32
por personas que no pueden controlar sus sentidos. — Śrīmad-bhāgavatam 8.12.39
dhṛta-ātmabhiḥ
por personas capaces de controlar la mente — Śrīmad-bhāgavatam 10.12.12
prāṇa-indriya-ātmabhiḥ
por el aire vital, los sentidos y la mente — Śrīmad-bhāgavatam 6.14.46
jita-ātmabhiḥ
que han controlado perfectamente los sentidos — Śrīmad-bhāgavatam 6.16.34
lava-ātmabhiḥ
con ganancias insignificantes — Śrīmad-bhāgavatam 3.13.49
mahā-ātmabhiḥ
grandes almas — Śrīmad-bhāgavatam 1.5.28
por esas grandes almas. — Śrīmad-bhāgavatam 1.13.37
por los magnánimos — Śrīmad-bhāgavatam 1.15.44
mukta-ātmabhiḥ
por personas que están ya liberadas — Śrīmad-bhāgavatam 8.3.18
niyata-ātmabhiḥ
los autocontrolados. — Bg. 8.2
viṣaya-ātmabhiḥ
absortos en necesidades materiales — Śrīmad-bhāgavatam 1.15.47-48
ātmabhiḥ
por los seres vivientes — Śrīmad-bhāgavatam 1.2.33
por uno mismo — Śrīmad-bhāgavatam 1.7.48
por sí mismo — Śrīmad-bhāgavatam 3.5.48
y ego falso como el alma condicionada. — Śrīmad-bhāgavatam 3.9.36
en lo profundo del corazón — Śrīmad-bhāgavatam 4.7.6
consistente en el falso ego — Śrīmad-bhāgavatam 4.17.33
autorrealización — Śrīmad-bhāgavatam 4.22.37
por la ilusión — Śrīmad-bhāgavatam 8.14.10