Skip to main content

Word for Word Index

vāṣpa-kala-ākula-akṣī
con lágrimas en los ojos — Śrīmad-bhāgavatam 1.7.15
aśru-pūrṇa-ākula
lleno de lágrimas — Bg. 2.1
bāṣpa-kala-ākula-īkṣaṇaḥ
cuyos ojos estaban llenos de lágrimas — Śrīmad-bhāgavatam 8.23.1
eka-vihāra-ākula
llenos de disfrute ininterrumpido — Śrīmad-bhāgavatam 5.24.10
ākula-hṛdayaḥ
cuyo corazón se absorbe — Śrīmad-bhāgavatam 5.14.28
ākula-indriyaḥ
lleno de ansiedad. — Śrīmad-bhāgavatam 6.1.28-29
ākula
afligido — Śrīmad-bhāgavatam 5.8.26
sobrecogida — Śrīmad-bhāgavatam 8.17.6
ākula-īkṣaṇā
sus ojos estaban llenos — Śrīmad-bhāgavatam 8.17.6
śoka-ākula
abrumadas de pesar — CC Madhya-līlā 16.147