Skip to main content

Word for Word Index

bhakti-yoga-ākhyaḥ
llamado bhakti-yogaCC Madhya-līlā 19.174
dvi-parārdha-ākhyaḥ
medido por las dos mitades de la vida de Brahmā — Śrīmad-bhāgavatam 3.11.38
kapila-ākhyaḥ
de nombre Kapila — Śrīmad-bhāgavatam 3.33.9
kāla-ākhyaḥ
con el nombre de tiempo eterno — Śrīmad-bhāgavatam 3.12.1
nara-nārāyaṇa-ākhyaḥ
que recibe el nombre de Nara-Nārāyaṇa — Śrīmad-bhāgavatam 5.19.9
sagara-ākhyaḥ
llamado Sagara — Śrīmad-bhāgavatam 9.8.4
śacī-suta-ākhyaḥ
conocido con el nombre de Śacīnandana, el hijo de madre Śacī — CC Antya-līlā 1.177
svadhāmā-ākhyaḥ
Svadhāmā — Śrīmad-bhāgavatam 8.13.29
takṣaka-ākhyaḥ
en relación con la serpiente alada — Śrīmad-bhāgavatam 1.19.4
ākhyaḥ
recibe el nombre — Śrīmad-bhāgavatam 3.29.14
de nombre — Śrīmad-bhāgavatam 3.29.38
llamado — Śrīmad-bhāgavatam 8.16.60