Skip to main content

Word for Word Index

dantavakra-ādīn
como Dantavakra y otros — Śrīmad-bhāgavatam 3.3.11
dauhitra-ādīn
nietos como mi padre, Vena — Śrīmad-bhāgavatam 4.21.30
dāra-ādīn
de la esposa y los hijos — Śrīmad-bhāgavatam 5.26.9
indra-vāyu-ādīn
a todos los semidioses, guiados por Indra y Vāyu — Śrīmad-bhāgavatam 8.5.19-20
janamejaya-ādīn
encabezados por Mahārāja Janamejaya — Śrīmad-bhāgavatam 1.16.2
kṛta-ādīn
a Kṛta y otros hijos — Śrīmad-bhāgavatam 9.24.46
manuṣya-ādīn
y otras entidades vivientes, encabezadas por los seres humanos — Śrīmad-bhāgavatam 6.4.19
paila-ādīn
Paila y otros — Śrīmad-bhāgavatam 9.22.21-24
prajeśa-ādīn
controladores de la administración cósmica — Śrīmad-bhāgavatam 1.2.27
prajā-īśa-ādīn
encabezados por el Señor Brahmā — Śrīmad-bhāgavatam 9.16.31
takṣa-puṣkara-śāla-ādīn
Takṣa, Puṣkara, Śāla y otros hijos — Śrīmad-bhāgavatam 9.24.43
sura-ādīn
los semidioses autorizados — Śrīmad-bhāgavatam 1.16.20
uruvalka-ādīn
Uruvalka y otros hijos — Śrīmad-bhāgavatam 9.24.49
varuṇa-ādīn
encabezados por Varuṇa y otros — Śrīmad-bhāgavatam 9.7.21
veda-ādīn
los Vedas, etc. — Śrīmad-bhāgavatam 3.12.36
vṛka-ādīn
a Vṛka y otros hijos — Śrīmad-bhāgavatam 9.24.43
śauca-ācamana-ādīn
prácticas de limpieza, lavarse la boca, las piernas, las manos, etc. — Śrīmad-bhāgavatam 5.9.4
śabda-ādīn
vibración sonora, etc. — Bg. 4.26
tales como el sonido — Bg. 18.51-53
ādīn
y otros — Śrīmad-bhāgavatam 3.3.10, Śrīmad-bhāgavatam 9.24.44
etcétera — Śrīmad-bhāgavatam 4.9.6
a todos juntos — Śrīmad-bhāgavatam 9.10.18
todos juntos — Śrīmad-bhāgavatam 9.10.18
ānarta-ādīn
Ānarta y otros — Śrīmad-bhāgavatam 9.3.28
śikya-ādīn
la bolsa del almuerzo y otras pertenencias — Śrīmad-bhāgavatam 10.12.5