Skip to main content

Word for Word Index

yāvat śīla-guṇa-abhidhā-ākṛti-vayaḥ
con idéntico carácter, hábitos, rasgos, atributos y aspectos físicos concretos — Śrīmad-bhāgavatam 10.13.19
yāvat vibhūṣā-ambaram
con sus alhajas y vestidos idénticos en todos sus detalles — Śrīmad-bhāgavatam 10.13.19
yāvat antam
hasta el final del reinado del manuŚrīmad-bhāgavatam 8.14.6
yāvat-artha
tanto como sea necesario — Śrīmad-bhāgavatam 3.28.4
tanto como se necesita — Śrīmad-bhāgavatam 8.19.17
yāvat-artham
lo necesario — Śrīmad-bhāgavatam 7.12.6
tanto como sea posible — Śrīmad-bhāgavatam 7.12.13-14
el esfuerzo imprescindible para ganarse el sustento — Śrīmad-bhāgavatam 7.14.5
yāvat-arthāḥ
que, para vivir, ganan solo lo que necesitan — Śrīmad-bhāgavatam 5.5.3
yāvat kara-aṅghri-ādikam
con la medida exacta de las piernas y los brazos de sus cuerpos — Śrīmad-bhāgavatam 10.13.19
yāvat yaṣṭi-viṣāṇa-veṇu-dala-śik
no solo con los cuerpos iguales, sino también con los cuernos, flautas, cayados, bolsas del almuerzo, etc. — Śrīmad-bhāgavatam 10.13.19
yāvat-gamam
mientras huía — Śrīmad-bhāgavatam 1.7.18
yāvat jība
mientras viva — CC Antya-līlā 19.11
yāvat kāla
mientras — CC Antya-līlā 14.23
na yāvat
antes de que — Śrīmad-bhāgavatam 3.18.25
antes que — Śrīmad-bhāgavatam 4.11.34
yāvat na
para que no — Śrīmad-bhāgavatam 4.17.10-11
yāvat-nirvāha
tanto como sea necesario para mantener el cuerpo y el alma juntos — CC Madhya-līlā 22.116
yāvat-pramāṇa-vistāraḥ
de su misma anchura, es decir, 100 000 yojanas (un yojana son unos 12 900 metros) — Śrīmad-bhāgavatam 5.20.2
yāvat sattvam
en la medida en que le fue posible — Śrīmad-bhāgavatam 6.1.62
yāvat vatsapa
idénticos a los pastorcillos — Śrīmad-bhāgavatam 10.13.19
yāvat vihāra-ādikam
exactamente con los mismos gustos y diversiones — Śrīmad-bhāgavatam 10.13.19
yāvat
mientras — Bg. 1.21-22, Śrīmad-bhāgavatam 1.9.24, Śrīmad-bhāgavatam 1.13.15, Śrīmad-bhāgavatam 1.13.50, Śrīmad-bhāgavatam 1.18.5, Śrīmad-bhāgavatam 1.19.21, Śrīmad-bhāgavatam 2.2.12, Śrīmad-bhāgavatam 2.2.14, Śrīmad-bhāgavatam 10.11.27, CC Madhya-līlā 6.279, CC Madhya-līlā 7.12, CC Madhya-līlā 7.112, CC Madhya-līlā 8.69, CC Madhya-līlā 8.240, CC Madhya-līlā 9.101, CC Madhya-līlā 9.266, CC Madhya-līlā 11.241, CC Madhya-līlā 17.99, CC Madhya-līlā 17.230, CC Madhya-līlā 19.165, CC Madhya-līlā 19.176, CC Madhya-līlā 19.250, CC Madhya-līlā 20.80, CC Antya-līlā 3.114-115, CC Antya-līlā 3.241, CC Antya-līlā 5.54, CC Antya-līlā 12.53
todo lo que — Bg. 13.27
siempre y cuando — Śrīmad-bhāgavatam 1.16.8
mínima — Śrīmad-bhāgavatam 2.2.3
hasta — Śrīmad-bhāgavatam 2.2.13, CC Madhya-līlā 7.108
tal como es — Śrīmad-bhāgavatam 2.9.30
cuando — Śrīmad-bhāgavatam 3.1.20
como sea — Śrīmad-bhāgavatam 3.5.49
mientras que — Śrīmad-bhāgavatam 3.9.6, Śrīmad-bhāgavatam 3.11.9, Śrīmad-bhāgavatam 5.5.5, Śrīmad-bhāgavatam 5.5.5, Śrīmad-bhāgavatam 5.5.6, Śrīmad-bhāgavatam 5.16.25, Śrīmad-bhāgavatam 5.22.7, Śrīmad-bhāgavatam 6.16.7, Śrīmad-bhāgavatam 6.16.8, Śrīmad-bhāgavatam 8.16.44-45, Śrīmad-bhāgavatam 10.1.22
mientras — Śrīmad-bhāgavatam 3.9.9, Śrīmad-bhāgavatam 4.7.31, Śrīmad-bhāgavatam 4.23.12, Śrīmad-bhāgavatam 4.29.70, Śrīmad-bhāgavatam 4.29.76-77, Śrīmad-bhāgavatam 4.30.33, Śrīmad-bhāgavatam 5.1.30, Śrīmad-bhāgavatam 5.11.4, Śrīmad-bhāgavatam 5.11.15, Śrīmad-bhāgavatam 5.11.16, Śrīmad-bhāgavatam 5.14.36, Śrīmad-bhāgavatam 7.2.47, Śrīmad-bhāgavatam 7.3.7, Śrīmad-bhāgavatam 7.6.5, Śrīmad-bhāgavatam 7.7.13, Śrīmad-bhāgavatam 7.12.10, Śrīmad-bhāgavatam 7.15.32-33, Śrīmad-bhāgavatam 7.15.45, Śrīmad-bhāgavatam 8.24.37, Śrīmad-bhāgavatam 10.1.48, Śrīmad-bhāgavatam 10.4.22, CC Madhya-līlā 15.289, CC Madhya-līlā 22.61
tanto como era posible — Śrīmad-bhāgavatam 3.9.26
hasta — Śrīmad-bhāgavatam 3.11.23, Śrīmad-bhāgavatam 7.7.9, Śrīmad-bhāgavatam 8.16.48, CC Ādi-līlā 13.26
hasta que — Śrīmad-bhāgavatam 3.22.19, Śrīmad-bhāgavatam 5.21.6, Śrīmad-bhāgavatam 5.21.6, Śrīmad-bhāgavatam 7.5.50, Śrīmad-bhāgavatam 7.7.12
tanto como — Śrīmad-bhāgavatam 3.28.18, Śrīmad-bhāgavatam 3.28.38, Śrīmad-bhāgavatam 4.26.6, Śrīmad-bhāgavatam 5.20.35, Śrīmad-bhāgavatam 7.12.9, Śrīmad-bhāgavatam 7.14.8, Śrīmad-bhāgavatam 7.14.10, Śrīmad-bhāgavatam 8.19.27, Śrīmad-bhāgavatam 9.6.37, Śrīmad-bhāgavatam 9.6.37
en tanto que — Śrīmad-bhāgavatam 3.29.25
como — Śrīmad-bhāgavatam 4.8.29
tal como — Śrīmad-bhāgavatam 4.16.14
tan lejos como — Śrīmad-bhāgavatam 5.16.1