Skip to main content

Word for Word Index

adhirūḍha-samādhi-yogaḥ
situado en samādhi mediante la práctica del yogaŚrīmad-bhāgavatam 3.28.38
bhakti-yogaḥ
contacto del servicio devocional — Śrīmad-bhāgavatam 1.2.7
servicio devocional — Śrīmad-bhāgavatam 2.2.14, Śrīmad-bhāgavatam 2.3.12
servicio devocional directo — Śrīmad-bhāgavatam 2.2.33
servicio devocional — Śrīmad-bhāgavatam 3.29.7, Śrīmad-bhāgavatam 3.29.35, Śrīmad-bhāgavatam 3.32.23, Śrīmad-bhāgavatam 4.29.36-37
el servicio devocional — Śrīmad-bhāgavatam 4.24.53
bhakti-yoga, o servicio devocional — Śrīmad-bhāgavatam 6.3.22
el proceso del servicio devocional — CC Madhya-līlā 22.50
jñāna-yogaḥ
investigación filosófica — Śrīmad-bhāgavatam 3.32.32
karma-yogaḥ
el trabajo con devoción — Bg. 5.2
trabajo con devoción — Bg. 5.2
kriyā-yogaḥ
servicio devocional — Śrīmad-bhāgavatam 4.13.3
vidhi-kṛtya-yogaḥ
armonía entre orden y deber. — Śrīmad-bhāgavatam 5.10.11
māyā-yogaḥ
una fuerte relación con la energía ilusoria, o energía externa — Śrīmad-bhāgavatam 7.2.47
samādhi-yogaḥ
meditando en el Señor. — Śrīmad-bhāgavatam 3.8.21
vihāra-yogaḥ
ocupación en los pasatiempos de la creación material, el mantenimiento y la aniquilación — Śrīmad-bhāgavatam 6.9.34
vitāna-yogaḥ
ejecuciones de sacrificios. — Śrīmad-bhāgavatam 2.1.37
yogaḥ
yogaBg. 2.48
conciencia de Kṛṣṇa — Bg. 2.50
la ciencia de la relación de uno con el Supremo — Bg. 4.2
la ciencia del yogaBg. 4.3
vinculándose con el Supremo — Bg. 6.16
práctica del yogaBg. 6.17
el sistema de yogaBg. 6.24
misticismo — Bg. 6.33
autorrealización — Bg. 6.36
vínculo. — Śrīmad-bhāgavatam 1.18.18
vinculación mediante el servicio devocional — Śrīmad-bhāgavatam 2.1.21
concentración de la mente — Śrīmad-bhāgavatam 2.5.16
auspicioso — Śrīmad-bhāgavatam 3.18.27
el sistema de yogaŚrīmad-bhāgavatam 3.25.13
proceso de yoga místico — Śrīmad-bhāgavatam 3.25.29
yoga místico — Śrīmad-bhāgavatam 3.29.35
relación — Śrīmad-bhāgavatam 7.2.25-26
el proceso mediante el cual podemos vincularnos con el supremo — Śrīmad-bhāgavatam 7.7.28
el resultado de la meditación — Śrīmad-bhāgavatam 8.16.5
el proceso de control — CC Ādi-līlā 17.76, CC Antya-līlā 4.59
el proceso de control — CC Madhya-līlā 20.137
el poder del yoga místico — CC Madhya-līlā 23.29
el proceso de obtener control — CC Madhya-līlā 25.137