Skip to main content

Word for Word Index

yoga-māyā
la energía interna — CC Madhya-līlā 21.103
yoga-māyā-īśvare
el Señor de yoga-māyāŚrīmad-bhāgavatam 3.19.17
yoga-māyā-vāsanayā
por obra de yoga-māyā en aras de los pasatiempos del Señor — Śrīmad-bhāgavatam 5.6.7
yoga-māyām
potencia — Śrīmad-bhāgavatam 2.7.43-45
a Yoga-māyā, la potencia espiritual de Kṛṣṇa — Śrīmad-bhāgavatam 10.2.6
energía espiritual. — CC Madhya-līlā 21.9
yoga-māyāsu
en disfrute temporal — Śrīmad-bhāgavatam 3.22.34
yoga-māyāḥ
las perfecciones místicas del yogaŚrīmad-bhāgavatam 5.6.15
yoga-naipuṇam
el proceso de la práctica experta de los principios yóguicos — Śrīmad-bhāgavatam 5.19.13
yoga-nidrayā
por la energía espiritual llamada Yoga-māyā — Śrīmad-bhāgavatam 10.2.15
por Yoga-māyā, la diosa Durgā. — Śrīmad-bhāgavatam 10.4.29
yoga-nidrām
durmiendo en meditación — Śrīmad-bhāgavatam 1.3.2
yoga-niṣṭham
lleno de bhakti-yogaŚrīmad-bhāgavatam 1.18.17
yoga-niṣṭhayā
mediante la convicción en la comprensión espiritual — Śrīmad-bhāgavatam 4.22.22
yoga-nāthaḥ
el amo de todos los poderes místicos — Śrīmad-bhāgavatam 6.8.16
ātma-yoga-patayaḥ
los maestros de la autorrealización por medio del servicio devocional — Śrīmad-bhāgavatam 4.22.48
yoga-pathaiḥ
mediante el sistema de yoga (poder místico del cuerpo para alcanzar la etapa divina) — Śrīmad-bhāgavatam 1.6.35
por medio del sistema de yogaŚrīmad-bhāgavatam 3.27.6
yoga-patham
el proceso de yoga místico — Śrīmad-bhāgavatam 4.4.24
el sendero del servicio devocional — Śrīmad-bhāgavatam 4.6.35
yoga-paṭṭa
ropas de color azafrán — CC Madhya-līlā 10.108
tapaḥ-yoga-prabhāvāṇām
de aquellos que obtienen su poder mediante austeridades y la práctica del yoga místico — Śrīmad-bhāgavatam 7.3.37-38
yoga-pravartakaiḥ
los autores del sistema de yogaŚrīmad-bhāgavatam 3.32.12-15
yoga-pravṛttayā
ocupada en servicio devocional — Śrīmad-bhāgavatam 3.26.72
yoga-pīṭha
templo piadoso — CC Ādi-līlā 8.50
yoga-pīṭhe
en el templo principal — CC Ādi-līlā 5.218-219
yoga-ratam
ocupada en servicio devocional — Śrīmad-bhāgavatam 3.29.20
yoga-rataḥ
ocupado en la práctica del yogaŚrīmad-bhāgavatam 6.10.33
yoga-rathena
con el vehículo del yogamístico — Śrīmad-bhāgavatam 8.5.29
yoga-rāddhena
mediante el poder de la visión mística — Śrīmad-bhāgavatam 3.11.17
yoga-samādhinā
en trance místico — Śrīmad-bhāgavatam 3.19.28
mediante el trance yóguico — Śrīmad-bhāgavatam 3.24.28
ātma-yoga-samādhinā
absorción en el bhakti-yogaŚrīmad-bhāgavatam 6.9.33
yoga-samīrita
achieved by practice of yogaŚrīmad-bhāgavatam 5.6.1
yoga-saṁjñitam
llamado «trance en yoga». — Bg. 6.20-23
yoga-saṁsiddhim
la máxima perfección del misticismo — Bg. 6.37
yoga-saṁyutā
por medio del yoga místico. — Śrīmad-bhāgavatam 4.1.66
yoga-sevayā
mediante la ejecución de yogaBg. 6.20-23
yoga-siddhaḥ
la perfección en los poderes del yoga místico — Śrīmad-bhāgavatam 9.12.6
yoga-siddhām
obtenida mediante el yoga místico — Śrīmad-bhāgavatam 7.8.45