Skip to main content

Word for Word Index

abhyāsa-yoga
mediante la práctica — Bg. 8.8
yoga-abhyāsa
práctica de yoga místico — CC Antya-līlā 14.50
yoga-abhyāsena
mediante la práctica de yogaŚrīmad-bhāgavatam 3.32.30
adhyātma-yoga
de las instrucciones místicas para la autorrealización — Śrīmad-bhāgavatam 5.12.3
yoga-aiśvarya-śarīrāya
cuyo cuerpo está lleno de opulencias y de poder místico — Śrīmad-bhāgavatam 8.16.33
yoga-aiśvaryeṇa
con poder místico — Śrīmad-bhāgavatam 9.8.17
yoga-aiśvaryāṇi
los poderes místicos — Śrīmad-bhāgavatam 5.5.35
todas las perfecciones del yoga místico — Śrīmad-bhāgavatam 5.16.13-14
yoga-antarāyān
obstáculos en la senda del yogaŚrīmad-bhāgavatam 7.15.23
yoga-anubhāvena
por poderes místicos — Śrīmad-bhāgavatam 3.23.46
yoga-anuśāsanam
que solo se obtiene mediante la práctica de servicio devocional — Śrīmad-bhāgavatam 5.14.39
yoga-nidrā-avasāna
después del final de ese sueño trascendental — Śrīmad-bhāgavatam 3.9.21
bahu-yoga-grantha-sammatam
aprobado por todos los procesos de yoga y por sus Escrituras — Śrīmad-bhāgavatam 5.10.15
tapaḥ-yoga-bala
por austeridad, poder místico y fuerza — Śrīmad-bhāgavatam 7.10.27
sva-yoga-māyā-balam
la potencia de la energía interna — Śrīmad-bhāgavatam 3.2.12
yoga-māyā-balam
cuya fuerza es el poder de confundir — Śrīmad-bhāgavatam 3.18.4
yoga-balena
mediante el poder del yoga místico — Bg. 8.10
con poder místico — Śrīmad-bhāgavatam 4.17.27
yoga-māyā-balena
por el poder místico que el propio Indra poseía — Śrīmad-bhāgavatam 6.12.31
bhakti-yoga
devocional — Śrīmad-bhāgavatam 1.5.35
la ciencia del servicio devocional — Śrīmad-bhāgavatam 1.8.20
con servicio devocional — Śrīmad-bhāgavatam 3.9.11, Śrīmad-bhāgavatam 5.15.12
servicio devocional — Śrīmad-bhāgavatam 3.29.14, Śrīmad-bhāgavatam 4.24.59
de servicio devocional místico — Śrīmad-bhāgavatam 5.1.27
del proceso místico del servicio devocional — Śrīmad-bhāgavatam 5.17.3
mediante el servicio devocional — CC Ādi-līlā 3.111
servicio devocional — CC Madhya-līlā 6.254
del servicio devocional — CC Antya-līlā 7.22
bhakti-yoga-lakṣaṇaḥ
con señales de servicio devocional puro — Śrīmad-bhāgavatam 5.19.20
bhakti-yoga-ākhyaḥ
llamado bhakti-yogaCC Madhya-līlā 19.174
yoga-bhraṣṭaḥ
aquel que ha caído de la senda de la autorrealización — Bg. 6.41
brahma-yoga
mediante la concentración en el Brahman — Bg. 5.21
deha-yoga-viyogau ca
y eso es causa de conexiones y separaciones entre distintos cuerpos — Śrīmad-bhāgavatam 10.4.20
yoga-caryām
ejecución de yogaŚrīmad-bhāgavatam 2.7.10
yoga-dharmiṇām
ocupados en conectarse con el Supremo — Śrīmad-bhāgavatam 3.16.1
dhyāna-yoga-paraḥ
absorto en un trance — Bg. 18.51-53
yoga-dhāraṇayā
mediante el poder místico — Śrīmad-bhāgavatam 6.8.38
yoga-dhāraṇām
la situación yóguica. — Bg. 8.12
yoga-dhāraṇāyām
absortos en la adoración — Śrīmad-bhāgavatam 5.23.4
yoga-īśa-rūpa-dhṛk
en forma de un gran yogī como Dattātreya. — Śrīmad-bhāgavatam 8.14.8