Skip to main content

Word for Word Index

yoga-abhyāsena
mediante la práctica de yogaŚrīmad-bhāgavatam 3.32.30
adhyātma-yoga
de las instrucciones místicas para la autorrealización — Śrīmad-bhāgavatam 5.12.3
yoga-aiśvarya-śarīrāya
cuyo cuerpo está lleno de opulencias y de poder místico — Śrīmad-bhāgavatam 8.16.33
yoga-aiśvaryeṇa
con poder místico — Śrīmad-bhāgavatam 9.8.17
yoga-aiśvaryāṇi
los poderes místicos — Śrīmad-bhāgavatam 5.5.35
todas las perfecciones del yoga místico — Śrīmad-bhāgavatam 5.16.13-14
yoga-antarāyān
obstáculos en la senda del yogaŚrīmad-bhāgavatam 7.15.23
yoga-anubhāvena
por poderes místicos — Śrīmad-bhāgavatam 3.23.46
yoga-anuśāsanam
que solo se obtiene mediante la práctica de servicio devocional — Śrīmad-bhāgavatam 5.14.39
yoga-nidrā-avasāna
después del final de ese sueño trascendental — Śrīmad-bhāgavatam 3.9.21
bahu-yoga-grantha-sammatam
aprobado por todos los procesos de yoga y por sus Escrituras — Śrīmad-bhāgavatam 5.10.15
tapaḥ-yoga-bala
por austeridad, poder místico y fuerza — Śrīmad-bhāgavatam 7.10.27
sva-yoga-māyā-balam
la potencia de la energía interna — Śrīmad-bhāgavatam 3.2.12
yoga-māyā-balam
cuya fuerza es el poder de confundir — Śrīmad-bhāgavatam 3.18.4
yoga-balena
con poder místico — Śrīmad-bhāgavatam 4.17.27
yoga-māyā-balena
por el poder místico que el propio Indra poseía — Śrīmad-bhāgavatam 6.12.31
bhakti-yoga
devocional — Śrīmad-bhāgavatam 1.5.35
la ciencia del servicio devocional — Śrīmad-bhāgavatam 1.8.20
con servicio devocional — Śrīmad-bhāgavatam 3.9.11, Śrīmad-bhāgavatam 5.15.12
servicio devocional — Śrīmad-bhāgavatam 3.29.14, Śrīmad-bhāgavatam 4.24.59
de servicio devocional místico — Śrīmad-bhāgavatam 5.1.27
del proceso místico del servicio devocional — Śrīmad-bhāgavatam 5.17.3
bhakti-yoga-lakṣaṇaḥ
con señales de servicio devocional puro — Śrīmad-bhāgavatam 5.19.20
deha-yoga-viyogau ca
y eso es causa de conexiones y separaciones entre distintos cuerpos — Śrīmad-bhāgavatam 10.4.20
yoga-caryām
ejecución de yogaŚrīmad-bhāgavatam 2.7.10
yoga-dharmiṇām
ocupados en conectarse con el Supremo — Śrīmad-bhāgavatam 3.16.1
yoga-dhāraṇayā
mediante el poder místico — Śrīmad-bhāgavatam 6.8.38
yoga-dhāraṇāyām
absortos en la adoración — Śrīmad-bhāgavatam 5.23.4
yoga-īśa-rūpa-dhṛk
en forma de un gran yogī como Dattātreya. — Śrīmad-bhāgavatam 8.14.8
yoga-samīra-dīpita
encendido por el aire de la práctica del yoga místico — Śrīmad-bhāgavatam 8.21.2-3
yoga-gatibhiḥ
la práctica del sistema místico de yogaŚrīmad-bhāgavatam 4.23.12
yoga-gatim
poder yóguico — Śrīmad-bhāgavatam 3.23.35
el destino de la práctica del yoga místico — Śrīmad-bhāgavatam 4.24.4
yoga-grathitāni
que llevan el significado completo del yoga místico — Śrīmad-bhāgavatam 5.10.18
yoga-guṇāḥ
las ocho perfecciones místicas — Śrīmad-bhāgavatam 8.17.10
yoga-hetave
el amo original de todo poder místico. — Śrīmad-bhāgavatam 8.16.33
yoga-kakṣām
que tenía la rodilla izquierda firmemente sujeta con una tela anudada — Śrīmad-bhāgavatam 4.6.39
yoga-randhita-karmāṇaḥ
personas cuyas reacciones a las actividades fruitivas han sido quemadas por el bhakti-yogaŚrīmad-bhāgavatam 8.3.27
yoga-kṣemam
manutención — Śrīmad-bhāgavatam 1.6.7
yoga-lakṣaṇaiḥ
con los ocho síntomas de la perfección yóguica — Śrīmad-bhāgavatam 3.21.4