Skip to main content

Word for Word Index

yadṛcchayā
por su propia cuenta — Bg. 2.32
como uno lo desea — Śrīmad-bhāgavatam 1.19.25
independientemente — Śrīmad-bhāgavatam 2.5.21, Śrīmad-bhāgavatam 10.6.7
accidental, sin causa — Śrīmad-bhāgavatam 2.8.7
por su propio y perfecto deseo. — Śrīmad-bhāgavatam 3.4.9
por Su propia voluntad — Śrīmad-bhāgavatam 3.26.4
sin dificultad — Śrīmad-bhāgavatam 3.27.8
automáticamente — Śrīmad-bhāgavatam 4.9.36
de una u otra forma — Śrīmad-bhāgavatam 4.20.26, Śrīmad-bhāgavatam 6.2.19
de pronto, sin ocupación definida — Śrīmad-bhāgavatam 4.25.20
por la providencia — Śrīmad-bhāgavatam 4.30.2
sin dificultad, de modo natural — Śrīmad-bhāgavatam 5.5.35
automatically — Śrīmad-bhāgavatam 5.6.1
por su propia voluntad — Śrīmad-bhāgavatam 5.6.7
sin mayor esfuerzo — Śrīmad-bhāgavatam 5.9.9-10
repentinamente. — Śrīmad-bhāgavatam 6.14.14
por casualidad — Śrīmad-bhāgavatam 7.1.36, Śrīmad-bhāgavatam 7.7.7, Śrīmad-bhāgavatam 9.18.18
simplemente por la voluntad. — Śrīmad-bhāgavatam 7.5.14
llevado por las olas de la naturaleza material — Śrīmad-bhāgavatam 7.13.25
según se puede obtener. — Śrīmad-bhāgavatam 7.13.38
que se debe a la providencia — Śrīmad-bhāgavatam 8.2.27
por voluntad de la providencia — Śrīmad-bhāgavatam 8.2.31
por su propia voluntad (sin ser invitado) — Śrīmad-bhāgavatam 8.4.9
ofrecido por la autoridad suprema conforme al propio karmaŚrīmad-bhāgavatam 8.19.24
con el don del destino — Śrīmad-bhāgavatam 8.19.25
por la voluntad suprema — Śrīmad-bhāgavatam 8.24.46
sin ningún objetivo concreto — Śrīmad-bhāgavatam 9.15.23
por casualidad, por la misericordia de Tu Señoría y de Tu representante, el maestro espiritual (guru-kṛpā, kṛṣṇa-kṛpā)Śrīmad-bhāgavatam 10.3.27
por casualidad, en su recorrido por el universo — Śrīmad-bhāgavatam 10.10.5
por alguna buena fortuna — CC Madhya-līlā 22.50
yadṛcchayā āpnoti
lo que obtiene de la providencia por casualidad — Śrīmad-bhāgavatam 10.10.15