Skip to main content

Word for Word Index

yaśaḥ amalam
glorias puras — Śrīmad-bhāgavatam 1.5.28
bhoja-yaśaḥ-karaḥ
una estrella brillante en la dinastía Bhoja — Śrīmad-bhāgavatam 10.1.37
tṛṇabindoḥ yaśaḥ-dharāḥ
mantuvieron la fama del rey Tṛṇabindu. — Śrīmad-bhāgavatam 9.2.35-36
yaśaḥ-dharāṇām
de los que hemos heredado la fama — Śrīmad-bhāgavatam 1.17.31
yaśaḥ-dhā
famoso — Śrīmad-bhāgavatam 3.1.38
yaśaḥ-dhāma
las glorias del Señor — Śrīmad-bhāgavatam 8.4.3-4
yaśaḥ-ghnaḥ
arruinar la fama — Śrīmad-bhāgavatam 4.2.10
yaśaḥ-hā
difamando a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.5.38
hṛṣīkeśa-yaśaḥ
por las glorias de la Suprema Personalidad de Dios, Hṛṣīkeśa, el amo de todos los sentidos — Śrīmad-bhāgavatam 5.13.21
yaśaḥ-karam
realzando la gloria — Śrīmad-bhāgavatam 3.28.18
adecuadas para aumentar tu buena reputación — Śrīmad-bhāgavatam 8.19.2
vīra-yaśaḥ-karebhyaḥ
que dan renombre a los propios héroes. — Śrīmad-bhāgavatam 4.17.36
yaśaḥ-kāmaḥ
aquel que desea ser famoso — Śrīmad-bhāgavatam 2.3.2-7
yaśaḥ-tīrtha-vare
mantenerse en los lugares más sagrados por escuchar las actividades trascendentales del Señor — Śrīmad-bhāgavatam 9.24.62
yaśaḥ vṛttim
reputación y medios de sustento — Śrīmad-bhāgavatam 8.20.2
yaśaḥ
fama — Bg. 10.4-5, Bg. 11.33, Śrīmad-bhāgavatam 1.8.6, Śrīmad-bhāgavatam 1.10.11-12, Śrīmad-bhāgavatam 1.12.5, Śrīmad-bhāgavatam 1.12.20
glorias — Śrīmad-bhāgavatam 1.1.16, Śrīmad-bhāgavatam 1.5.8, Śrīmad-bhāgavatam 1.5.10, Śrīmad-bhāgavatam 1.5.11, Śrīmad-bhāgavatam 1.16.13-15
actividades maravillosas — Śrīmad-bhāgavatam 1.10.25
en fama — Śrīmad-bhāgavatam 1.18.11
fama — Śrīmad-bhāgavatam 3.13.8, Śrīmad-bhāgavatam 3.14.12, Śrīmad-bhāgavatam 3.24.4, Śrīmad-bhāgavatam 3.24.15, Śrīmad-bhāgavatam 3.24.32, Śrīmad-bhāgavatam 3.29.9, Śrīmad-bhāgavatam 3.31.33, Śrīmad-bhāgavatam 4.8.68, Śrīmad-bhāgavatam 4.8.69, Śrīmad-bhāgavatam 4.16.21, Śrīmad-bhāgavatam 4.21.7, Śrīmad-bhāgavatam 4.21.8, Śrīmad-bhāgavatam 4.25.39, Śrīmad-bhāgavatam 5.4.14, Śrīmad-bhāgavatam 6.10.8, Śrīmad-bhāgavatam 7.10.51, Śrīmad-bhāgavatam 7.15.19, Śrīmad-bhāgavatam 8.16.16, Śrīmad-bhāgavatam 9.11.20, Śrīmad-bhāgavatam 9.15.17-19, Śrīmad-bhāgavatam 10.2.21, CC Ādi-līlā 8.54, CC Madhya-līlā 22.88-90
reconocimiento — Śrīmad-bhāgavatam 3.14.44-45
glorias — Śrīmad-bhāgavatam 3.16.6
reputación — Śrīmad-bhāgavatam 3.22.13, Śrīmad-bhāgavatam 4.15.4, Śrīmad-bhāgavatam 4.21.38, Śrīmad-bhāgavatam 4.31.31, Śrīmad-bhāgavatam 7.8.54, Śrīmad-bhāgavatam 8.17.15, CC Madhya-līlā 24.177
reputación. — Śrīmad-bhāgavatam 4.1.31
glorificación — Śrīmad-bhāgavatam 4.20.26, Śrīmad-bhāgavatam 4.31.24
prestigio y gloria — Śrīmad-bhāgavatam 6.10.32
buena reputación — Śrīmad-bhāgavatam 6.19.25
la reputación — Śrīmad-bhāgavatam 8.19.32, CC Madhya-līlā 25.84
la buena reputación — Śrīmad-bhāgavatam 8.20.8, CC Madhya-līlā 15.270
fama perpetua — Śrīmad-bhāgavatam 8.20.13
gloria y fama — Śrīmad-bhāgavatam 9.11.21
Sus glorias o reputación. — Śrīmad-bhāgavatam 9.24.61
la fama — Śrīmad-bhāgavatam 10.4.46