Skip to main content

Word for Word Index

ya-kāra-antam
terminando con la sílaba yaŚrīmad-bhāgavatam 6.8.7
kṛṣṇa-pā ’ya
a los pies de loto de Kṛṣṇa. — CC Madhya-līlā 24.134
tāṅra pā ’ya
a los pies de loto de Kṛṣṇa. — CC Madhya-līlā 24.127
yā tu
tal como son — Śrīmad-bhāgavatam 2.8.13
aquello que — Bg. 2.69, Bg. 18.30, Śrīmad-bhāgavatam 1.8.31
lo cual — Bg. 18.32, CC Antya-līlā 16.149
la cual — Bg. 18.50
la dama — Śrīmad-bhāgavatam 1.10.29
the river — Śrīmad-bhāgavatam 1.13.52
el río — Śrīmad-bhāgavatam 1.13.52
el río que — Śrīmad-bhāgavatam 1.19.6
todos esos — Śrīmad-bhāgavatam 2.1.20
quien — Śrīmad-bhāgavatam 2.9.14
aquella que — Śrīmad-bhāgavatam 3.1.33, Śrīmad-bhāgavatam 3.12.54, Śrīmad-bhāgavatam 3.31.40, Śrīmad-bhāgavatam 6.14.28
quienquiera — Śrīmad-bhāgavatam 3.20.35
ella — Śrīmad-bhāgavatam 3.21.29, Śrīmad-bhāgavatam 4.1.14, CC Ādi-līlā 16.41
el cual — Śrīmad-bhāgavatam 3.25.32, Śrīmad-bhāgavatam 3.25.33, Śrīmad-bhāgavatam 3.29.11-12, Śrīmad-bhāgavatam 5.17.1, Śrīmad-bhāgavatam 5.25.1, CC Ādi-līlā 4.206, CC Madhya-līlā 22.150, CC Madhya-līlā 22.154, CC Antya-līlā 1.189
quien — Śrīmad-bhāgavatam 3.31.38, Śrīmad-bhāgavatam 4.17.22, Śrīmad-bhāgavatam 4.23.25, Śrīmad-bhāgavatam 4.26.16, Śrīmad-bhāgavatam 4.27.20, Śrīmad-bhāgavatam 6.6.41, Śrīmad-bhāgavatam 10.3.47
el otro — Śrīmad-bhāgavatam 4.1.4
la que — Śrīmad-bhāgavatam 4.9.10, Śrīmad-bhāgavatam 4.13.18
que. — Śrīmad-bhāgavatam 4.22.21
el que — Śrīmad-bhāgavatam 4.27.29
que — Śrīmad-bhāgavatam 5.16.20-21, CC Ādi-līlā 1.75, CC Ādi-līlā 17.293
una mujer que — Śrīmad-bhāgavatam 5.18.21
la cual — Śrīmad-bhāgavatam 5.26.3, Śrīmad-bhāgavatam 8.13.10, Śrīmad-bhāgavatam 9.7.2
cuya — Śrīmad-bhāgavatam 6.14.54
toda mujer que — Śrīmad-bhāgavatam 7.11.29
lo cual — Śrīmad-bhāgavatam 9.19.16, Śrīmad-bhāgavatam 9.19.16
lo que sea — CC Ādi-līlā 15.9
esa — CC Madhya-līlā 1.84
quienes — CC Madhya-līlā 8.93
el cual — CC Madhya-līlā 19.172
Ella que — CC Antya-līlā 1.191
aquellas que — CC Antya-līlā 7.47
yā’
de la cual — CC Ādi-līlā 16.27
yā yā
todo lo que — CC Madhya-līlā 6.142
yā śunile
escuchando la cual — CC Madhya-līlā 24.282