Skip to main content

Word for Word Index

vṛṣa-aṅkeṇa
por el Señor Śiva, que monta en un toro — Śrīmad-bhāgavatam 8.8.1
vṛṣa-dhvaja
el Señor Śiva, que viaja montado en un toro — Śrīmad-bhāgavatam 4.7.10
vṛṣa-dhvajam
al Señor Śiva — Śrīmad-bhāgavatam 7.10.61
vṛṣa-dhvajaḥ
el Señor Śiva, que viaja montado en un toro — Śrīmad-bhāgavatam 8.12.1-2
vṛṣa-rūpa-dhṛk
disfrazado de toro — Śrīmad-bhāgavatam 1.17.22
vṛṣa-durmarṣaṇa-ādikān
engendró a Vṛṣa, Durmarṣaṇa y otros hijos — Śrīmad-bhāgavatam 9.24.42
dvija-vṛṣa
¡oh, el mejor de los brāhmaṇas! — Śrīmad-bhāgavatam 3.23.10
vṛṣa hañā
volviéndose un toro — CC Ādi-līlā 5.136
vṛṣa-indram
sobre el toro — Śrīmad-bhāgavatam 4.4.5
puraḥ-vṛṣa-indrāḥ
con el toro Nandī al frente — Śrīmad-bhāgavatam 4.4.4
vṛṣa-sthitam
sentado sobre su toro — Śrīmad-bhāgavatam 9.18.9
vṛṣa
toro — Śrīmad-bhāgavatam 1.17.7
¡oh, toro! — Śrīmad-bhāgavatam 1.17.13
de lo más exquisito — Śrīmad-bhāgavatam 3.28.25
toro — Śrīmad-bhāgavatam 4.1.24
el buey — CC Ādi-līlā 17.153