Skip to main content

Word for Word Index

guru-vṛttiḥ vikalpena
seguir las órdenes del maestro espiritual — Śrīmad-bhāgavatam 7.12.11
pañca-vṛttiḥ
con cinco procesos — Śrīmad-bhāgavatam 4.29.6
vipra-vṛttiḥ
los medios de sustento para los brāhmaṇasŚrīmad-bhāgavatam 7.11.16
vivikta-vṛttiḥ
ocupación independiente para vivir — Śrīmad-bhāgavatam 3.1.19
vārtā-vṛttiḥ
ocupada en la agricultura, la protección de la vaca y el comercio — Śrīmad-bhāgavatam 7.11.15
vṛttiḥ
medios de sustento — Śrīmad-bhāgavatam 3.5.6
inclinación — Śrīmad-bhāgavatam 3.25.32
cuyo sustento — Śrīmad-bhāgavatam 5.26.17
el medio de subsistencia — Śrīmad-bhāgavatam 7.11.14
medios de subsistencia — Śrīmad-bhāgavatam 7.11.15
deber prescrito — Śrīmad-bhāgavatam 7.11.30
el propio sustento — Śrīmad-bhāgavatam 8.19.36
ātma-vṛttiḥ
alimento para mantener el cuerpo — Śrīmad-bhāgavatam 5.2.13
śva-vṛttiḥ
la ocupación de los perros — Śrīmad-bhāgavatam 7.11.18-20

Filter by hierarchy