Skip to main content

Word for Word Index

vṛtra-gadā-abhimṛṣṭaḥ
golpeado por la maza que empuñaba Vṛtrāsura — Śrīmad-bhāgavatam 6.11.11
ativīrya-vṛtra-bhit
tan poderoso que pudo atravesar el cuerpo del muy poderoso Vṛtrāsura — Śrīmad-bhāgavatam 8.11.32
vṛtra-grastam
tragado por Vṛtrāsura — Śrīmad-bhāgavatam 6.12.30
vṛtra-hatyām
la muerte de Vṛtra — Śrīmad-bhāgavatam 6.13.5
vṛtra-hā
Indra. — Śrīmad-bhāgavatam 9.7.19
vṛtra-nāthāḥ
los soldados guiados por Vṛtrāsura — Śrīmad-bhāgavatam 6.10.27
vṛtra-puraḥsarāḥ
encabezados por Vṛtrāsura. — Śrīmad-bhāgavatam 6.10.17-18
vṛtra-vacaḥ
las palabras de Vṛtrāsura — Śrīmad-bhāgavatam 6.12.18
vṛtra-visphoṭanena
el estruendoso sonido de Vṛtrāsura — Śrīmad-bhāgavatam 6.11.7
vṛtra-śiraḥ
la cabeza de Vṛtrāsura — Śrīmad-bhāgavatam 6.9.54
vṛtra
de Vṛtrāsura — Śrīmad-bhāgavatam 6.13.4

Filter by hierarchy