Skip to main content

Word for Word Index

vāta-adhva
cavidades de aire — CC Ādi-līlā 5.72
jhañjhā-vāta
el fuerte viento de una tormenta — CC Ādi-līlā 16.43
huracán — CC Madhya-līlā 13.170
śruti-vāta-nītam
llevado por el aire del sonido védico — Śrīmad-bhāgavatam 3.9.5
pūti-vāta
ventosearse sobre el cuerpo — Śrīmad-bhāgavatam 5.5.30
vāta-raśanān
desnudos — Śrīmad-bhāgavatam 3.15.30
vāta-raśanānām
de los sannyāsīs (que prácticamente no tienen ropa) — Śrīmad-bhāgavatam 5.3.20
vāta-raṁhasam
con la fuerza de una tempestad. — Śrīmad-bhāgavatam 3.19.9
vāta-sakhaḥ
el amigo del viento — Śrīmad-bhāgavatam 6.8.23
vāta-uddhūta
ondeando en la brisa — Śrīmad-bhāgavatam 8.10.13-15
śīta-ātapa-vāta-varṣa
del frío glacial, el calor abrasador, los fuertes vientos y las lluvias torrenciales — Śrīmad-bhāgavatam 5.13.11
vāta-vihatā
derribado por un fuerte viento — CC Madhya-līlā 19.202
vāta-vāsanāḥ
desnudos — CC Ādi-līlā 2.17
vāta-āhata
perturbado por el viento — Śrīmad-bhāgavatam 1.5.14
vāta
el controlador del aire — Śrīmad-bhāgavatam 2.5.30
viento — Śrīmad-bhāgavatam 3.9.8, Śrīmad-bhāgavatam 4.28.37
por vientos — Śrīmad-bhāgavatam 3.11.31
del aire — Śrīmad-bhāgavatam 3.29.20
en el viento — Śrīmad-bhāgavatam 5.9.9-10
de viento — Śrīmad-bhāgavatam 6.9.24
fuerte viento — Śrīmad-bhāgavatam 10.3.34-35
con los fuertes vientos — CC Madhya-līlā 4.36
śīta-vāta-ādi
como el frío y el viento fuerte — Śrīmad-bhāgavatam 5.14.25
como calores y fríos extremados — Śrīmad-bhāgavatam 5.14.34