Skip to main content

Word for Word Index

cīra-vāsāḥ
aceptó ropa raída — Śrīmad-bhāgavatam 1.15.43
dik-vāsāḥ
completamente desnudo — Śrīmad-bhāgavatam 7.13.41
nīla-vāsāḥ
cubierto con ropas azules — Śrīmad-bhāgavatam 5.25.7
piśaṅga-vāsāḥ
mediante ropa amarilla — Śrīmad-bhāgavatam 1.11.27
cuyo vestido es amarillo — Śrīmad-bhāgavatam 8.10.53
vestido con ropas amarillas — Śrīmad-bhāgavatam 8.18.1
pīta-vāsāḥ
vestido con ropas amarillas — Śrīmad-bhāgavatam 4.30.5, Śrīmad-bhāgavatam 8.4.6, Śrīmad-bhāgavatam 8.8.33, Śrīmad-bhāgavatam 8.17.4
con ropas amarillas — Śrīmad-bhāgavatam 6.4.35-39
llevando ropajes amarillos — CC Ādi-līlā 3.39
vestido de amarillo — CC Madhya-līlā 20.337
su-vāsāḥ
exquisitamente vestido — Śrīmad-bhāgavatam 4.15.13
vestido con ropas de gran calidad — Śrīmad-bhāgavatam 7.13.41
muy bien vestido — Śrīmad-bhāgavatam 9.10.49