Skip to main content

Word for Word Index

asādhu-vādaḥ
culpa — Śrīmad-bhāgavatam 3.16.5
brahma-vādaḥ
las palabras debrāhmaṇas excelsos — Śrīmad-bhāgavatam 5.3.17
devakī-janma-vādaḥ
conocido como hijo de Devakī (En realidad nadie puede ser padre o madre de la Suprema Personalidad de Dios. Por esa razón, devakī-janma-vāda significa que se Le conoce como hijo de Devakī. Del mismo modo, también se Le conoce como hijo de madre Yaśodā, Vasudeva o Nanda Mahārāja) — CC Madhya-līlā 13.79
sādhu-vādaḥ
exclamación de júbilo — Śrīmad-bhāgavatam 4.5.25
apropiada para una persona santa — Śrīmad-bhāgavatam 6.5.44
la opinión de personas sabias — Śrīmad-bhāgavatam 9.8.12
āviṣkṛta-sādhu-vādaḥ
famoso, glorificado como devoto en todas partes — Śrīmad-bhāgavatam 8.22.8
tattva-vādaḥ
la ciencia espiritual — Śrīmad-bhāgavatam 5.11.2
urugāya-vādaḥ
el canto del santo nombre del Señor Supremo. — Śrīmad-bhāgavatam 6.3.26
vādaḥ
la conclusión natural — Bg. 10.32
clamor — Śrīmad-bhāgavatam 4.4.28
diversos argumentos. — Śrīmad-bhāgavatam 4.9.13
la tesis — Śrīmad-bhāgavatam 4.29.59