Skip to main content

Word for Word Index

dhṛta-vratā asi
has tomado votos sagrados — Śrīmad-bhāgavatam 3.24.3
pati-vratā-dharma
el voto de castidad — CC Madhya-līlā 9.116
el principio religioso de una mujer casta. — CC Antya-līlā 7.106
pati-vratā-gaṇera
de todas las mujeres castas — CC Madhya-līlā 21.116
pati-vratā
consagrada a su esposo — Śrīmad-bhāgavatam 1.13.30
consagrada a su esposo — CC Ādi-līlā 13.60
de la castidad — CC Madhya-līlā 8.183-184
mujer casta — CC Madhya-līlā 9.111, CC Madhya-līlā 9.201
de castidad — CC Madhya-līlā 9.118
de la mujer casta — CC Madhya-līlā 9.200
dedicada a su esposo — CC Madhya-līlā 9.297
de aquellas que son castas y consagradas al esposo — CC Madhya-līlā 21.106
consagrada al marido — CC Antya-līlā 7.104
una esposa casta y dedicada — CC Antya-līlā 7.107
pati-vratā-śiromaṇi
la más casta de las mujeres castas — CC Antya-līlā 20.57
payaḥ-vratā
que seguía el voto de alimentarse solo de leche. — Śrīmad-bhāgavatam 9.1.14
vratā
como voto. — CC Madhya-līlā 8.147, CC Madhya-līlā 9.114
como voto. — CC Madhya-līlā 24.54