Skip to main content

Word for Word Index

abṛhat-vrataḥ
sin seguir estrictamente un voto de celibato. — Śrīmad-bhāgavatam 2.6.20
dhṛta-bhagavat-vrataḥ
habiendo hecho el voto de servir a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.7.13
bṛhat-vrataḥ
observando el voto de celibato sin desviarse — Śrīmad-bhāgavatam 7.12.7
cīrṇa-vrataḥ
cumplido Su período en el bosque — Śrīmad-bhāgavatam 9.10.32
deva-vrataḥ
Bhīṣmadeva — Śrīmad-bhāgavatam 1.9.1
dhṛta-vrataḥ
fijo en las cualidades espirituales — Śrīmad-bhāgavatam 1.5.13
tomado un voto. — Śrīmad-bhāgavatam 3.14.1
firme en la práctica de los mandamientos védicos — Śrīmad-bhāgavatam 6.1.56-57
dṛḍha-vrataḥ
de firme determinación — Śrīmad-bhāgavatam 4.16.16
su-dṛḍha-vrataḥ
firmemente determinado — CC Madhya-līlā 23.72
evam-vrataḥ
cuando una persona sigue el voto de cantar y bailar — CC Madhya-līlā 9.262
cuando una persona sigue un voto de cantar y bailar — CC Madhya-līlā 23.41, CC Madhya-līlā 25.141, CC Antya-līlā 3.179
evaṁ-vrataḥ
cuando una persona sigue el voto de cantar y bailar — CC Ādi-līlā 7.94
hata-vrataḥ
que rompió todos sus votos — Śrīmad-bhāgavatam 6.2.45
mauna-vrataḥ
el voto de silencio (no hablar con nadie) — Śrīmad-bhāgavatam 8.4.8
muni-vrataḥ
con los votos de un sabio — Śrīmad-bhāgavatam 1.19.7
priya-vrataḥ
el rey Priyavrata — Śrīmad-bhāgavatam 5.1.1
su-vrataḥ
firme en su voto — Śrīmad-bhāgavatam 8.22.29-30
vrataḥ
voto — Śrīmad-bhāgavatam 1.6.31
su voto — Śrīmad-bhāgavatam 3.32.3
el voto — Śrīmad-bhāgavatam 5.5.29
vīra-vrataḥ
un hijo llamado Vīravrata — Śrīmad-bhāgavatam 5.15.14-15
con determinación firme — Śrīmad-bhāgavatam 5.17.2
vīrāsana-vrataḥ
que había hecho el voto de vīrāsana, velando con una espada. — Śrīmad-bhāgavatam 9.2.3