Skip to main content

Word for Word Index

payaḥ-vratā
que seguía el voto de alimentarse solo de leche. — Śrīmad-bhāgavatam 9.1.14
vrata-pāraṇam
el final del voto — Śrīmad-bhāgavatam 9.4.39-40
vrata-samāpanam
no se completa el período de adoración. — Śrīmad-bhāgavatam 8.16.44-45
satya-vrata
satyavrata — Śrīmad-bhāgavatam 5.20.27
sevana-vrata
decisión de servir — CC Madhya-līlā 3.7
vrata-sthaḥ
que está sometido a un voto — Śrīmad-bhāgavatam 5.26.29
vrata-sthāyāḥ
que cumplía fielmente su voto — Śrīmad-bhāgavatam 6.18.58
stutya-vrata
Stutyavrata — Śrīmad-bhāgavatam 5.20.14
su-vrata
el que ha hecho un voto piadoso. — Śrīmad-bhāgavatam 4.9.19
¡oh, Maitreya, que has hecho un voto auspicioso! — Śrīmad-bhāgavatam 4.13.2
con la determinación de avanzar espiritualmente — Śrīmad-bhāgavatam 7.4.44
¡oh, muy amable! — Śrīmad-bhāgavatam 8.16.15
vrata-tyāgaḥ
abandonar los votos y la austeridad — Śrīmad-bhāgavatam 7.15.38-39
vrata
voto — Śrīmad-bhāgavatam 1.10.28, Śrīmad-bhāgavatam 2.9.4
votos — Śrīmad-bhāgavatam 4.7.14, Śrīmad-bhāgavatam 7.9.46
aceptar todos los votos — Śrīmad-bhāgavatam 5.9.6
voto — Śrīmad-bhāgavatam 6.9.51
del voto — Śrīmad-bhāgavatam 6.18.60
los votos regulativos — Śrīmad-bhāgavatam 7.2.10
el voto — CC Madhya-līlā 21.142
ṛta-vrata
ṛtavrata — Śrīmad-bhāgavatam 5.20.27
vrata-ādibhiḥ
por seguir los votos y principios regulativos — Śrīmad-bhāgavatam 6.2.11
con votos y otras actividades semejantes — Śrīmad-bhāgavatam 6.2.17
mediante la práctica de ceremonias rituales. — Śrīmad-bhāgavatam 6.3.32
vratā
como voto. — CC Madhya-līlā 8.147, CC Madhya-līlā 9.114
como voto. — CC Madhya-līlā 24.54
vrāta
abundantes — Śrīmad-bhāgavatam 3.21.9
grupos de — Śrīmad-bhāgavatam 4.9.60
con multitud — Śrīmad-bhāgavatam 8.2.7
con un enjambre — Śrīmad-bhāgavatam 8.18.3