Skip to main content

Word for Word Index

vrata-ante
al completar la observancia del voto — Śrīmad-bhāgavatam 9.4.30
anṛta-vrata
a quienes gusta decir mentiras — Śrīmad-bhāgavatam 8.1.26
dhṛta-vratā asi
has tomado votos sagrados — Śrīmad-bhāgavatam 3.24.3
bhava-vrata-dharāḥ
hacer el voto de satisfacer al Señor Śiva — Śrīmad-bhāgavatam 4.2.28
vrata-caryayā
por las disciplinas religiosas — Śrīmad-bhāgavatam 3.23.4-5
observar el voto — Śrīmad-bhāgavatam 8.17.17
vrata-chidram
una falta en la puesta en práctica del voto — Śrīmad-bhāgavatam 6.18.58
un error en el cumplimiento del voto — Śrīmad-bhāgavatam 6.18.59
daṇḍa-vrata-dhare
que lleva la vara de castigo — Śrīmad-bhāgavatam 4.13.22
mahā-vrata-dharaḥ
el que cumple grandes votos y austeridades — Śrīmad-bhāgavatam 6.17.8
eka-patnī-vrata-dharaḥ
hacer voto de no aceptar más esposas y no relacionarse con ninguna otra mujer — Śrīmad-bhāgavatam 9.10.54
vrata-dharma
voto de servirle — Śrīmad-bhāgavatam 4.23.20
tat-vrata-dhāraṇam
seguir los mismos votos que el marido, o actuar como él. — Śrīmad-bhāgavatam 7.11.25
dāna-vrata
dānavrata — Śrīmad-bhāgavatam 5.20.27
vrata-kṣāmā
flaca y delgada por las austeridades — Śrīmad-bhāgavatam 4.28.44
madhu-vrata-śriyā
dulce sonido y belleza — Śrīmad-bhāgavatam 3.8.31
madhu-vrata-pateḥ
del rey de las abejas — Śrīmad-bhāgavatam 3.16.20
madhu-vrata
de abejas siempre ansiosas de miel — Śrīmad-bhāgavatam 8.18.3
de abejas — Śrīmad-bhāgavatam 8.20.32-33
madhukara-vrāta
de las abejas — Śrīmad-bhāgavatam 5.25.7
viṣṇu-vrata-parāyaṇaḥ
que era un vaiṣṇava de primera categoría, siempre ocupado en el servicio del Señor. — Śrīmad-bhāgavatam 8.4.7
pati-vratā
consagrada a su esposo — Śrīmad-bhāgavatam 1.13.30
payaḥ-vratā
que seguía el voto de alimentarse solo de leche. — Śrīmad-bhāgavatam 9.1.14
vrata-pāraṇam
el final del voto — Śrīmad-bhāgavatam 9.4.39-40
vrata-samāpanam
no se completa el período de adoración. — Śrīmad-bhāgavatam 8.16.44-45
satya-vrata
satyavrata — Śrīmad-bhāgavatam 5.20.27
vrata-sthaḥ
que está sometido a un voto — Śrīmad-bhāgavatam 5.26.29
vrata-sthāyāḥ
que cumplía fielmente su voto — Śrīmad-bhāgavatam 6.18.58
stutya-vrata
Stutyavrata — Śrīmad-bhāgavatam 5.20.14
su-vrata
el que ha hecho un voto piadoso. — Śrīmad-bhāgavatam 4.9.19
¡oh, Maitreya, que has hecho un voto auspicioso! — Śrīmad-bhāgavatam 4.13.2
con la determinación de avanzar espiritualmente — Śrīmad-bhāgavatam 7.4.44
¡oh, muy amable! — Śrīmad-bhāgavatam 8.16.15
vrata-tyāgaḥ
abandonar los votos y la austeridad — Śrīmad-bhāgavatam 7.15.38-39
vrata
voto — Śrīmad-bhāgavatam 1.10.28, Śrīmad-bhāgavatam 2.9.4
votos — Śrīmad-bhāgavatam 4.7.14, Śrīmad-bhāgavatam 7.9.46
aceptar todos los votos — Śrīmad-bhāgavatam 5.9.6
voto — Śrīmad-bhāgavatam 6.9.51
del voto — Śrīmad-bhāgavatam 6.18.60
los votos regulativos — Śrīmad-bhāgavatam 7.2.10