Skip to main content

Word for Word Index

vraja-adhipaḥ
el rey de Vraja, Nanda Mahārāja — Śrīmad-bhāgavatam 10.11.17
vraja-arbhakāḥ
todos los pastorcillos de Vrajabhūmi — Śrīmad-bhāgavatam 10.13.8
vraja-bhuvaḥ
de la región de Vraja — Śrīmad-bhāgavatam 10.11.38
maṅgala-bhūyiṣṭha-pura-grāma-vraja-ākarāḥ
cuyas muchas ciudades, pueblos, campos de pastoreo y minas se mostraban auspiciosos, muy limpios y sin tacha — Śrīmad-bhāgavatam 10.3.1-5
vraja-bhṛt
los habitantes de Vrajabhūmi — Śrīmad-bhāgavatam 2.7.33
vraja-bālakaiḥ
con otros niños pequeños de Vraja — Śrīmad-bhāgavatam 10.8.27
pura-grāma-vraja-ādiṣu
en todas las ciudades, aldeas y campos de pastoreo — Śrīmad-bhāgavatam 10.4.31
en pueblos, ciudades y aldeas por toda la región. — Śrīmad-bhāgavatam 10.6.2
vraja-kardameṣu
en el barro formado por la bosta y la orina de las vacas en la tierra de Vrajabhūmi — Śrīmad-bhāgavatam 10.8.22
vraja-kāryam
la situación de Vrajabhūmi — Śrīmad-bhāgavatam 10.11.21
vraja-okasaḥ
los aldeanos pastores de vacas — Śrīmad-bhāgavatam 7.7.54
habitantes de Vraja — Śrīmad-bhāgavatam 10.6.33
los habitantes de Vrajabhūmi que estaban alejados de ese lugar — Śrīmad-bhāgavatam 10.6.41
a los habitantes de Vraja — Śrīmad-bhāgavatam 10.7.6
todos los habitantes de Vrajabhūmi, Vṛndāvana — Śrīmad-bhāgavatam 10.12.15
vraja-okasām
por los habitantes de la tierra de Vṛndāvana — Śrīmad-bhāgavatam 3.2.28
de los habitantes de Gokula — Śrīmad-bhāgavatam 10.6.5-6
a todos los habitantes de Vraja — Śrīmad-bhāgavatam 10.11.37
de los habitantes de Vrajabhūmi, Vṛndāvana. — Śrīmad-bhāgavatam 10.12.12
para los habitantes de Vrajabhūmi, Vṛndāvana — Śrīmad-bhāgavatam 10.12.36
de todos los habitantes de Vraja, Vṛndāvana — Śrīmad-bhāgavatam 10.13.26
vraja-pate
¡oh, rey de Vraja! — Śrīmad-bhāgavatam 10.8.17
vraja-paśūn
los animales de ahí — Śrīmad-bhāgavatam 2.7.28
vraja-striyaḥ
las doncellas de Vrajabhūmi — Śrīmad-bhāgavatam 1.10.28
doncellas de Vraja — Śrīmad-bhāgavatam 3.2.14
todas las damas de Vraja — Śrīmad-bhāgavatam 10.7.8
vraja-strīṇām
de todas las damas de Vraja — Śrīmad-bhāgavatam 10.8.27
vraja-viplavāya
para devastar toda la existencia de Vrajabhūmi, la tierra de los pasatiempos de Kṛṣṇa — Śrīmad-bhāgavatam 2.7.32
vraja
grandes granjas — Śrīmad-bhāgavatam 1.6.11
van — Śrīmad-bhāgavatam 3.32.11
lugares de pastoreo — Śrīmad-bhāgavatam 5.5.30
campos de pastoreo — Śrīmad-bhāgavatam 7.2.14
vraja-īśvarasya
de mi esposo, Nanda Mahārāja — Śrīmad-bhāgavatam 10.8.42
vraja-āvāsam
su morada en Vraja — Śrīmad-bhāgavatam 10.11.35