Skip to main content

Word for Word Index

viṣa-amṛte
veneno y néctar — CC Madhya-līlā 2.51
viṣa-auṣadhyaḥ
las plantas venenosas — Śrīmad-bhāgavatam 8.7.46
viṣa-bhakṣaṇataḥ
que el acto de beber veneno — CC Madhya-līlā 11.8
viṣa-dhara
entidades vivientes serpentinas. — CC Antya-līlā 9.8
viṣa-garta-pāni
agua en un pozo envenenado de la felicidad material — CC Ādi-līlā 13.123
viṣa-jvālā haya
hay sufrimiento por el efecto de un veneno — CC Madhya-līlā 2.50
viṣa-jvālāya
por el ardor del veneno. — CC Antya-līlā 15.75
viṣa-ādi khāñā
bebiendo veneno — CC Antya-līlā 2.156
kāla-viṣa-mita
a quienes el tiempo ha vuelto perversos — Śrīmad-bhāgavatam 5.14.16
viṣa māge
pide veneno — CC Madhya-līlā 22.38
viṣa-uda-pāna-vat
como pozos de agua envenenada — Śrīmad-bhāgavatam 5.14.12
viṣa-pānena
por beber veneno — Śrīmad-bhāgavatam 3.2.31
viṣa-toya
agua envenenada — Śrīmad-bhāgavatam 2.7.28
viṣa
mediante el suministro de veneno — Śrīmad-bhāgavatam 1.13.8
de veneno — Śrīmad-bhāgavatam 5.1.22
veneno — CC Ādi-līlā 10.75
veneno — CC Madhya-līlā 5.41
el veneno — CC Antya-līlā 15.76
viṣa-vīrya
veneno extremadamente potente — Śrīmad-bhāgavatam 2.7.28
viṣaya-viṣa
del disfrute material, que es como veneno — Śrīmad-bhāgavatam 5.3.14