Skip to main content

Word for Word Index

ambhaḥ-guṇa-viśeṣaḥ
la característica distintiva del agua (sabor) — Śrīmad-bhāgavatam 3.26.48
artha-viśeṣaḥ
necesidad especial — Śrīmad-bhāgavatam 6.9.42
bhūmeḥ guṇa-viśeṣaḥ
la característica distintiva de la tierra (olor) — Śrīmad-bhāgavatam 3.26.48
nabhaḥ-guṇa-viśeṣaḥ
la característica distintiva del cielo (sonido) — Śrīmad-bhāgavatam 3.26.47
vāyoḥ guṇa-viśeṣaḥ
la característica distintiva del aire (tacto) — Śrīmad-bhāgavatam 3.26.47
tejaḥ-guṇa-viśeṣaḥ
la característica distintiva del fuego (forma) — Śrīmad-bhāgavatam 3.26.48
kalā-viśeṣaḥ
porción o expansión plenaria específica — CC Madhya-līlā 20.281
expansión o porción plenaria particular — CC Madhya-līlā 21.41
sa-viśeṣaḥ
específica — Śrīmad-bhāgavatam 2.8.18
viśeṣaḥ
personal — Śrīmad-bhāgavatam 2.1.24
variedad — Śrīmad-bhāgavatam 2.5.26-29
la característica distintiva — Śrīmad-bhāgavatam 3.26.49
diferencia — Śrīmad-bhāgavatam 4.29.Texts 29.1a-2a
las particularidades. — Śrīmad-bhāgavatam 5.12.9
āyāma-viśeṣaḥ
la longitud concreta del radio — Śrīmad-bhāgavatam 5.16.1